________________
११२
समराइचकहा।
[संक्षेपे ४१
चिनिजण भणियं विष्जाहरेण। भो, सुण । अहं ख वेवढपष्वए अमरपुर निवासी हेमकुण्डलो नाम विनाहरकुमारो पणभत्वविन्नो मयभित्रोयपरो तत्येव चिट्ठामि, जाव समागो तायरम परममित्तो विनुमाशो नाम विनाहरो। भणित्रो य तारण। कुत्रो तुम, कौम वा विमणदुमणे । दौसमि । तेण भणियं। विभाो अहं। विमणदुमणते पुण दमं कारणं । दिटुं मए विमानो इहागठमाणेण उज्जेणौए निव्वेयकारणं । तारण भणियं । कौरस निव्वेयकारणं । विजुमालिण भणियं । मण । - अत्थि उज्जेणैए मिरिणहो नाम राया। तस्म रूविणि ब्व १० कुसमाउहवेजयन्ती जयमिरौ नाम धूया। मा य पत्येमाणम विन दिवा कोणरायपुत्तम मिसपालस्म, दिवा इमेण वच्छेसरसुयस्म परोवयारकरणेकलालसम्म मिरिविजयस्म । कुवित्रो मिसवालो। अागो जयमिरिविवाहनिमित्तं मिरिविजयो। तो पारद्धे महाविभूईए विवाहमहमवे ।। निग्गया मयण वन्दनिमित्तं समालोषिय विहाएणमवरकन्दं दाऊणं अवारिया मिसुवालेण जयमिरौ। उट्ठारो कलचलो। मुणित्रो वुत्तन्नो मिरिविजएणं । लग्गो मग्गयो । समागारो सिसुवालो। बावडियमारोहणं। गाढपहारौकएणं बेजण मिसवालं नियत्तिया जयसिरौ। पहारगरययाए १.
१। संबुनो।
Badily forrat
p BE put a fait lere.
. B •पया।