________________
छटो भयो।
४११
दिना व णेहिं महत्या। मुहियं पत्तयं। कूढं परभणारे। निग्गया नियपरिवारपरिवारिया माया पायरेण धरणदेवनन्दौः गेणिऊण जहोचियं भण्डं पयट्टा देसलरं, एगो उत्तरावहं, अवरो पुब्वदेमं । ॥ एत्थन्तरंमि चिन्तियं लछौए। दोहाणि देमन्तराणि, परेण विनोयो, दुकेण ममागमो; ता न-धाणामो, अन्तराले किमहं पाविस्मं ति। अवावावित्रो व विउत्तो ख एमो। गया य मत्यवाहपुत्ता एगं पयाणयं। पेसियात्रो प एएमिं बन्धुदत्तपञ्चनन्दौहिं मरौरविनिमित्तमातोचिय १. पाउछिजण नयरिमहन्तए मपरिवारात्री वहनो, मिलि
यात्रो य एएमि। पददिणपयाणएहि च 'गछमाणणं प्रदकता कवि दियहा ॥
अनया य परिवहन्ते मत्थे दिट्ठो' धरणेण एगमि वणनिउने अञ्चन्नमोमरूवो उप्पायनिवाए करेमाणो विबाहर।" कुमारत्रो। गो तम्म समौवं। पुचित्रो य एमो। भो
किंनिमित्तं पुण तुमं अमंजायपकतो विय गरउपोयचो मुहवियारोवलकिन्नमाणनहङ्गणगमणसत्रो विय उपायनिवाए करेमि । पाचिक, जद प्रकहणिज्नं न होइ । तत्रो अहो से भावनुयया, हो गई, पहो वयणविनामो' नि
१। भख्यारे, ३ Eom
करबय .
भंडायारे । .। विमेव भविसर नि। एच
om. •AD ald या