________________
११.
समराइचकहा।
[संक्षेपे २६
मोहणं ति परितट्ठो देवनन्दौ। सोहणं ति लब्जियो धरणो। भणियं च तेण। भो भो मान्तया, जंतुझे पाणवेह, नमवस्म मए' कायव्वं । किंतु पडिबोहित्रो पई तमेषि, खनियो या प्रत्तणो चेट्टिएण, महई मे श्रोहावण, पामगभपायं च मनेमि अत्ताणयं। ता एवं मे अणुग्गरं । करे।। प्रोमारियन्त एए रहवरा । गच्छामो य अहे दो अल्जेव देसन्तरं । तश्रो संवच्छरेणा जो चेव णे "पहयं दविणजायं विढविजण दहागछिय अहियं मरिमडियं करेग्मद, तम्मेव मन्तिो रहो दमौए चेव तेरसौए पविमिम्मद वा निकमिमह वा । चारिहिं भणियं । अलमेदणा १. अभिनिवेमेण । धरणेण भणियं। न अनहा मे निबुई होइ । चारिएहिं भणियं । 'पउरामेत्य पमाणं । धरणेण भणियं । निवेएह पउराणं । देवनन्दिण भणियं । जुत्तमेयं, को एत्य दोसो । तत्रो निवेदयं पउराणं। बहुमयं च तेसिं। महाविया 'च तेसिंजणणिजणया। माहित्रो वुत्तन्तो, बहुमत्रो य तेमिं ।। पि। तत्रो काराविया मवहं 'न तुहिं एएसि संवाहण कायबा'। महाविया धरणदेवनन्दो। ममणियं पत्तेयं तेमि पञ्चदौणारलकपमाणं भण्डमोन्छ । कयं च ववत्यापत्तयं जो चैव एएमि संवकरमन्तरे अहिययरदविणजाएण पोर पयारमार, तम्मेव मन्तिएण रहवरेण गन्तव्यं, न इयरम' । ..
१BCE: सं. 18 में। Boul. ४B पर्य। ५ B पर।
१ ( एवमेव । दोपविना। • Eom.