________________
२०]
छटो भवो।
देवनन्दिण भणियं। भो भी धरण, अह केण उण पहं भवत्रो जणत्रो, मेण रहवरं चोमारेमि। धरणेण भणियं । भो भो देवनन्दि, 'तुलमेवेयं । एवं च वित्थक्का दुवे वि मेडिपुत्ता । बद्धो निग्गमपवेसमग्गो' नायरयाणं । पवित्यिको ५ जणवात्रो, विनायो एम वुमन्तो नथरिमहन्लएहिं। बालोषियं चणेहिं। दवे वि ख महापुरिमपुत्ता, न खलु एत्य एगरम वि निरागरणं जुबर ति। ता इमं एत्य पत्तया; निभनिन्ति एए। जहा। कौम तम्मे पुष्वपुरिमबिएणं
विहवेणं गव्यमुबह । केण तुम्हाण नियभुत्रोवम्बिएणं ५• दविणजाएणं दिवं महादाणं । केण वा काराविषो धमाहिगारो। केण वा अद्धरित्रो विहलवग्यो। केण वा परिभोमिया जणणिजणया । ता किमेरणा निरत्यएण बहुमोवहसणिण अहोपुरिमियापारण चेट्टिएणं । पत्रो अवसह
स एयं, भोमारेह नियनियथामात्री चेव पिट्टषो रहवरे' १॥ किमत्रेणं ति । एवमालोचिजण 'रणमेव तुहिं ते वलम्ब।
ति भणिऊण विमष्जिया' वयणवित्रामकुमला "धम्मत्थविसारया परिणया वोवत्याए निवामो 'उवममम्म रहपरलोयावायदंसगा मुट्ठिया धमपके मथलमयरिजणबङमया
नारि चारिया । गया ते तेमि समौ । अभुडिया य .. हिं। अणुमामिया चारिएहिं । साहिषो परारिपात्रो।
१ मामवयं, B •नमेवय। १ & BE पासव। .ET
•पावेसः। C पास।
E inscrts
बा।