________________
समराहचकहा।
[संक्षेपे १४
एत्यनामि सो विजयजीवनारको तत्रो नरयात्रो उम्पडिजण पुणे संसारमाहिण्डिय प्रणारभवे महाविहमण्डाणं काजण तौए चेव नयरोए कत्तियस्म मेडिम्स जथाए भारियाए कुछिसि इथियत्ताए उक्वन ति। जाया काससमेण। परट्ठावियं च से नामं लछि ति। पत्ता 'य । जोवणं । अचिन्नौययाए कमपरिणामस्म भवियम्वधाए नित्रोएण महाविभूईए परिणौया धणेणं। अत्यि पोई धरणम्म लछौए, न उण तौए धरणंमि। चिन्तेर् एमा । अयं मे जौवलोएण, जत्थ धरणो पददिणं दौसद ति। एवं च विडम्बणापायर विमयसरमणुगवन्नाणं बरसन्नो १० को कालो ॥ . पत्रया व पयत्ने मयणमहसवे कौलानिमित्तं पयट्टो रहवरे धरणो मलयसुन्दरं उजाणं । पत्तो नयरिवारदेस। एत्यनारंमि तो चेव सन्माणको कौशिजण गो रहवरेण नयरिदुवारदेसभायं पञ्चनन्दिमेट्टिपुत्तो देवमन्दि ति । !! मिशिया रहवरा दवारदेसभाए। वित्विक्षयाए रावराणं न दो पि निग्गमणपवेमभूमौ । भणिवं च देवनन्दिया । भो भो धरण, भोमारेहि रहवरं नाव, नाव मे पविसर रहो ति। धरणेण भणियं । बरगी मे रहो, न तौरए बाले। ता तुमं व घोसारेहि, जाव मे नौवर ति ।"
PACE om.
Eom. ! ACE •पापा 1A पास।