________________
संक्षेपे १-१३]
छटो भवो।
अथिनिवहेण। तम्म समाणकुलरूवविहवसहावा हारपहा नाम भारिया। म दमौए मह धम्मत्यत्रभग्गपमरं विमयमुहमणुहविंसु ति ॥ दो य मो प्राणयकप्पवासी देवो तमि देवलोए प्रहाऽयं पाविजण चुत्रो समाणो ममुष्पको . । हारपहाए कुच्छिमि। दिट्ठा य जाए तोए चेव रयणैए
परिमजामंमि समिणए दिब्वपउमामणोवविठ्ठा धवलदरालनिक्मणा विविहरयणखचियरमणकलावा सुकुमालमिउफंसेण उत्तरौएण पच्छादयपत्रोहरा मुत्तावलौविहमियाए पिरो
हराए 'रुण्टन्तमइयरफुल्लगहियकममा धवलकरिवरेकिं १. दिष्वकञ्चणकलमेहिं अहमिचमाण मिरौ वयणेशमुघरं
पविसमाणि ति। तत्रो तं दट्टण विउद्धा एमा। मात्रिो तौए परिमनिभराए ददयस्म । भणिया य घेण। सुन्दरि, मिरिनिवासो ते पुत्तो भविस्मद । पउिस्मयमिमौए। तत्रो विमेसेण तिवग्गसंपायणरयाए परन्नो कोर् कालो। पत्तो १॥ पसूरममत्रो। पसूया य एमा, जात्रो से दारो, निवेरो
परितोसनामाए चेडियाए बन्धुदत्तस्म। परितडो एसो । दिलं तौए पारिश्रोमियं । कयं चियं करणिज्ज । परन्तो मामो दाग्यम्म । पट्टावियं च मे नामं पियामहम्म मनिलयं
धरणो ति। पत्तो कुमारभावं, गामित्रो कलाकलावं । .. निपात्रो य तत्थ पयाणमारी मंबुत्तो ॥
.: शबनम पानी बोर बासी रोय ... • Condd विभागमारा।
BACE मशवर.'