________________
॥ छटो भवो॥
अस्थि दहेव जम्बुद्दीवे भारहे वासे परिहरिया अहोणं पब्जिया कालदोसेण रहिया उववेण निवामो नयमिरोए मावन्दौ नाम नयरौ।
जौए मडमत्तकामिणिलौसाचंकमणणेउररवेण । भवणवणदौहित्रीयररया वि हंसा नडिब्जन्ति ॥ । जीए सरलमहावो पियंवत्रो धनिश्यिनियचित्तो ।
पढमाभामौ नेहानुत्री व पुरिमाण वग्गो ॥ तत्य दरियारिमहणो सकयधमाधाववत्यो कालमेको नाम नरवई । तम्म अईव बहुमत्रो सयसनयरिसेडिचूडामणे बन्धुदत्तो नाम मेडि ति। सो य पराहो परकलते न . अमत्यणाए, अलुको परविभवे न धमोवजणे, असंतुढो परोवयारे न धणागमे, अहिगो पौईए न मच्छरेणं, दरिदो दोसेहिं न विहवेणं । तेण मा नयरी मलयवणं पिव पारिजाएण वसन्तो विय कुसुमुग्गमेण पासममिरी विध मेहावशीए सरयकालो विय चन्दमण्डलेणं अहियं विभूमिथ ।। ति। तस्म कमलायरम विथ 'विलुप्पडू कोसो मित्तमबखेण, कप्पतरवरस्म विय खन्धे पायं काऊण गहियाई फसाएं
१ CE विमुत्तो।