________________
०२]
छटो भयो।
०१७
.
प्रोसहिपहावस्म पुम्बस्वात्रो वि पश्यियरं दंसौत्रो पक्षखिजमाणवणविभात्रो अडियो कालसेणो। तुहा व से परिण मह परियणेण । चखणेसु निवडिजण भणियंग पोण। अध्य, पिययमाणौयरकणेण मंपाख्यिमहापोयणा तह । मन्तिया पाण; किमेत्य अवरं भोयर । धरणेण भणियं । मयमाहारणा व महापुरिमपाणा हवन्ति । किमेत्य पहियं । कालसेणेण भणियं। 'ता पारमउ अब्जो, जे मए कायब्वं ति। धरणेण भणियं । महापुरिमो खु तमं; ता
किं अवरं भणीयद : तहा वि सत्तेस दया । कालसेणेण १. भणियं। परिवनिया जावजीवमेव मए अनवयणेण पारलौ।
धरणेण भणियं । कयं मे करणिनं । तत्रो गो मत्यवाहपुत्तो निययमत्यं ॥
अदक्कता करवि दियहा प्रणवरयपयाणएण । दिट्ठो य गेण पकमन्धीए उववामट्टिएर पायामुहीमत्रिवेममि ।। श्रावामिए मत्थे जरचौरनिवमणो गेल्यविलितमध्वगत्तो
खन्धदेमारोवियतिकसूलित्री प्रचोरो चेव चोरो ति करिव गहिरो वजन्तविरमडिण्डिमं वात्यामं नौयमाणो चण्डासजुवाणको ति। तेण वि महन्नं सत्यमवस्त्रोदय सहयाए
धामयम्म वाहयाए जीवियम्म तम्म समौवंमि व माया १. महेण अंपियं । भो भो मत्यिया, "सणेह तुम्मे। महासर-- ..... ....... ......... ..... . -. . CE om. P CE add वायमा। . BCE हिरवा ४B me