________________
पचमो भवो।
३६५
रारणा भणियं । अम्ब, असमामझाए । मत्थो खु कुमारो । पहवा किमणेण । पवनामि अम्बाए अणुनाशो मयलजीवनिम्बुडकारणं ममणत्तणं ति। तौए भणियं । जाय, असं ते समणतणेणं । 'पयं परिवालेहि, एयरस वि य करेकि जुवरबाहिमेयं ति। राणा भणियं । अम्ब, तायपसायमालियात्रो धनात्रो पयायो। निउत्तो य एयामि परिवालणे कुमारो । कयरजाहिसेयम्स य विरुद्धको जुवरजाहिसेत्रो। जिणधबोहेण विरत्तं च मे चित्तं मंमारवामानो।
ता किं बहुणा। करेउ पमायं अम्बा, पवजामि अहं १, ममणतणं ति। भणिया निवडियो चलणेस। तौए भणियं ।
जाय, जं ते रोयद : किं तु अहं पि पडिवजामि ति। राणा भणियं। सम्ब, पयनिग्गुणे संसारे जुत्तमेयं । एत्य खल मम्बे सपज्जवमाणा निश्था, पडणन्ता उम्मेहा, विनोयपनवमाणा मंजोया, मरण जौवियं । अकयसुकयकमाण " व दारणो विवाश्रो, दुसहं च मणुयत्ते जिणिन्दवयणं । ता किच्चमेयमम्बाए वि। भणित्रो य कुमारो। वच्छ, ताथपमायखालियात्रो पयानो; तं नहा चेट्ठियब्वं, जहा पयात्रो केण उवहवेण न समरेनि तायस्म । परिवस्यव्वं कुमार
चेट्ठियं, अवलम्बियब्वं रायरिमिचरियं, न मदलियम्बो १. पुष्वपुरिमविढतो जमो। किं बहुणा । जहा सुखमिर
Bएवं