________________
समराइचकहा।
संक्षपे ५५३--
निवरिऊण पुछिया अम्बा। अम्ब, अवि अवगको ते मोयाणखो। तो महापुरिमचरियविहयकित्तहिययाए भणियमम्बाए। जाय, कहमेवं अवेद; न खस्न इन्धणेहितो
व अवगमो मोयाणलस्म । रावण भणियं । अम्ब, किं पुण एत्य कारणं ति नावगच्छामि । तौए भणियं । जाय, मुण। । महामिसभूयं खु एवं रज्नं। एयबङमाणेण य कुणिमगिड्डा रव मण्डला अपरमत्थपेच्छिणो कावुरिमा न गणेन्नि सकयं, म जाणन्ति उचियं, न पेक्छन्ति पाय ; विमयविममोडियमणा सम्बहा तं नमायरन्ति, जेण माहोणे सग्गमिव्वाणगमणमाहणे अचिन्नचिन्तामणिरयणभए मण्यत्ते निरयमेव गच्छति ।। त्ति। महापुरिमो य तमं नि कम्यत्रो ऽवगच्छामि । एसो "उण ते भाषा कयाइ न एवंविको हवेन ति। अकल्लाणमित्तवं च राया हवर । तस्म खलु प्रणारिया विमयलो• यत्तणेण का नाम अहे पिया भविस्मामो। 'तत्रो 'देपद यो एस विषयमाहणं धणं' ति करेन्नि प्रकरणिन्न, जपति ।। पजंपियव्यं, पवत्तन्ति उभयलोगविरुद्धे, नियत्तन्नि धम्मववमायात्रो। तत्रो मो मयं पि पावकमो पावकोहि य पवत्तियो, मयि त जन सेवर । पत्रो जमामनियमिमम, तं रमानो नियमेण ते संभावेमि । ता कहं मोयाणको मे प्रवेड ति।
१D •। २ Bom. ४BA बुष. CDE पुर।
8 नव।
)ो ।