________________
५५३
पञ्चमो भयो।
किं पुण जहा तस्म मरौरे पमात्रो न इवर, नहा नए जयवं ति। रावणा भणियं । अम्ब, किं पडिवलभूत्रो मे कुमारो; अह एवं, ता को उण सपको ति। ता किं एरणा । एहि, अभिनतरं पविमन्ह । पविट्ठो राया। उवौयं । ५ से जणगए श्रामणं । उवविट्ठा य एमा । भणियं च ण ।
भो भो महन्तया, आणेश दह कुमारं । गया कुमाराणयणनिमित्तं रायपुरिमा । चिन्नियं च रारणा। अहो ण खा ईरमं इमं रख्नं, जम्म कए महं प्रणाचिकियकारणभार
मवलम्बिजण एवं पि क्वमियं महन्नएहिं ति। ता किं एदणा १. बन्धजणम्म वि अणिबुडकरेण विलकिले मायासमेत्तेण
'परमपमाएकहेउणा विवागदारुणेां रजेणं। एत्थं पि बहुमाणो अविश्यमंमारमरूवाण जौवाणं । अत्रो देमि इमं कुमारम्स, श्रवणेमि समिणेहमवडियमोयाणलवियाग्मम्बाए।
एत्यन्तरंमि पुवकयकम्मदोमेणं गणो उवरि वहपरिणम।। परिणो आणिो कुमारो। दिट्ठो गरणा, मबङमाणं च
उवित्रो मौहामणे । आणाविया सुगन्धोदयभरिया कणयकलमा। गहिरो राणा मयमेव एक्को, गहिया य अत्रे पहाणसामन्नेहिं । अहिमित्तो कुमागे। भणियं च ण ।
भो भो मामन्ता, भो भो महन्नया, एम भे राय ति। १• बुढा मवजा रारणा सेममामन्तएहि य। तो चमणेसु
---...
-.--.- ...---....
. .
HD inserts पय after परम ।