________________
३६६
समराइचकहा।
[संक्षेपे ५४२
पञ्चत्तमुवगो राया। पिमित्तो रमि सामन्तमण्डलेण जयकुमारो। विजत्रो य पत्रोसेण पलायमाणो रवटि काजण बद्धो रवचिन्तएहिं । जात्रो य से जाणौए सोत्रो॥ पत्रया व प्रत्यादयामण्डवगयरम राहणो आगया समुहवाई विय मुत्तानियरवाहिणी पाठसमिरौ विय ममुन्नयपत्रोहरा । मलयमेहला विय चन्दणगन्धवाहिणणे वसन्तलच्छौ विय बदरपत्ततिलयाहरणा पडिहारौ। तौए य दक्षाविरिकसंघडियकमसमपुडेण विय मत्थयावथिएण प्रचलिण पणाम काजण विणत्तो राया। देव, एमा खु ते जणणौ केणावि कारणेण देवदंमणमहिलमन्तौ पडिहारभूमौए चिद । तत्रो १० मसंभमं 'चिट्ठह तुमे' ति भणन्तो 'रायसंघायं उद्विषो राया। गो दवारभागं । पमिया जणणौ भणिया य । अम्ब, किं न महावित्रो पहं, किंवा पागमणपत्रोयणं । तत्रो पराया एमा। भणियं च णेण । अम्ब, किंनिमित्तमिमं । तौए भणियं । जाय, सुयमिणेहमवडियमोयाणसवियारो; ता १५ देहि मे पुत्तजीवियं । गरणा भणियं । अम्ब, कुत्रो भयं कुमारस्म । तौए भणियं । जाय, ठिई एमा पथापरिवालणनयाणं नरवईणं, जं पडिवलभूत्रो महया जत्तेण रखिन्नर। तत्रो मो कुमारो ‘मा अन्नमामन्तपयारित्रो मंपयं अहिदविस्मद' ति गहिरो रज्जचिन्नएहिं. अणुमयं च मए एयं । २.
. . . --- ----- - - ----- ----- ---- Eom. २0 किंनिमित्तो ते ए मोड, । किनिनिनिय सो।