________________
१५२]
पचमो भवो।
२९५
एगमणं। किंपागफलाणि महादसो विमथा। गैत्रोहरहापिवासादया व बावीसं परोमहा पिसाया। विरस भोवणं प्रणव मजयरवित्तौए' एमणि । अपयाणयं मया अपमात्रो। जामदयगमणं च ममायकरणं । एवं च वट्टमाणेहिं, देवाणुप्पिया, मिग्यमेव भवाडवी लविनर, ललिता य तमेगमनमणाबाई मिवपुरं पाविज्जर ति ॥
तत्रो संजायसयतदेमविरहपरिणामेण भणियं जयकुमारेण । भयवं, एवमेयं न प्रत्रता । गहिवाई अणुव्वयाई।
पविट्ठो नयरिं । कत्रो से पिउण जुवरबाहिसे त्रो। पवत्तो १० मेविउ भयवन मणकुमारं । वित्तो मामकप्पो। गो भयवं ॥
एत्यन्तरंमि मो धणसिरौजौवनारत्रो तो नरयात्रो उम्पट्टिजण संसारमादिण्डिय पणन्तरजम्मंमि य तहाविहं कंपि कामनिब्जरं पाविजण मत्रो ममाणो ममुपको
इमस्म चेव जयकुमारस्म भाज्यत्ताए त्ति। जात्रो कामसमेण, १५ पट्टावियं च से नामं विजयो ति। पत्तो कुमारभावं च वालो जयकुमारस्म, अवामहो जयकुमारो 'विजयस्म। एवं स रकान्तो कोर कालो।
अबया असारयाए मंसारस्म निरवेखयाए मञ्चुणो विपित्तयाए कापरिणामस्म सपनवमाणयाए जाणो
HTHHAL
PBD स्स!
१ ACE •विलिर, BD बिलो १ मुबो, D first hand. B नंगे।