________________
३६०
समगइचकहा।
[संक्षेपे ५२५
एम दिट्ठन्तो, रमो उण उवणो ॥ एत्य सत्यवाहो तिखोयचिन्तामणी मुरासुरपूरो अरहा। घोसणं तु अखेवणिविकेवणिर्मवेयणिनिम्बेयणिलकण धम्मकहा। मत्यिया यर संसाराउविलाणेण निव्वुद्पुरपत्थिया' जौवा। अडवौ पुण नारयतिरियमणुयदेवगदलकणो समारो। उज्जयपन्यो । माङधयो ; मणगमणबुत्रो मावयधम्मो, मो वि य पनन्ने माजधम्मफलो चेव इच्छिन्ज । न व भावो अपडिवत्रमाधमा संमाराडवि लन्ति । इच्छियपुरं पुण जम्मजरामरणरोगमोगाइउवहवरहियं मिवपुरं । वग्धसिंघा य मोकविग्घहेयवो रागदोमा । अभिभूया य णेहिं पाणिणो पेच्छ- १. माणा वि माइन्दलालमरिसं जीवलोयं न चएन्ति पडिवजिउं परमपयसाहयं ममणतणं । पवनवयाणं पि य एए असंपत्तकेवलभावाणं न मुयन्ति मग्गं, विमुक्कजिणवयणमग्गे अहिहवन्ति जौवे न उण इयरे त्ति। मणोरमरकछायाचो मपडिबन्धात्रो थौपसुपण्डयसंमत्तात्री वमहोत्रो । परिमडिय- १५ पण्डपत्तात्रो य प्रणवम्बवसहौत्रो। मग्गतउत्था हकारणपुरिमा परलोयविरुद्धोवएमदायगा पामत्याई प्रकलाणमित्ता, सुमत्थिया उण अट्ठारसमौलङ्गमहरूमधारिणो ममणा । दवग्गो कोहो; पम्वत्रो माणो, वमकुडङ्गौ माया, खड्डोलको खोहो। मणोरहवम्भणे रचाविसेसो, थेवपुरणे वि रमस्म अपनवमा- १.
२) •पनिया।
LACE om.
AD संघरति।
B माह Eसमाना।