________________
५२५]
पञ्चमो भयो।
३९५
वि व महतो 'अरगविषगम्बरा वंसकुरजौ, मा वि व दययरं वोलेयवा ; मंठियाणं च तौए ममौवे प्रणेए उवहवा । रनो अणारं च लो 'खडोलो। 'तम्म समौवे
मणोरहो नाम बम्भणो निशमेव परिवसर । मो भगर । । 'भो भो मत्थिया, मणायं पूरेह एवं, तो गमिमाह
त्ति । तस्म नो सोयब्वं वयणं, अवगणिजण गमाव्यं । न खलु मो पूरियव्वो। मो खु पूरिजमाणो महलयरो स्वर, पन्यानो य पडिभंमद । फलाणि य पर एत्य दिव्याणि
पञ्चप्पयाराणि नेत्तासुख्यराणि किंपागाणां, न पेखियवाणि, १. न वा भोत्तवाणि । बाबीमं च णं एत्य घोरा "महाकाया
कराला पिमाया वणं खणमहिदवन्ति । ते वि य पा गणेयव्या। भत्तपाणं च एत्य "विभागो परिभुज्जमाणमईव विरसं दलहं च हवा "त्ति (विवागत्री उणमईव मरमं
जहा "वालयसयजवाभेमजं) । तत्य न विमारणा होयव्यं । " "अपयाणयं न काथवं ति, रयणौए वि जामदयं नियमेण वस्थिव्यं । एवं च गछमाणेहिं, देवाणुप्पिया, खिष्पमेवाडवौ लपिज्जर, लहिता य नमेगनदोगचवज्जियं निव्वुड पुरं पाविन्जर ति। तस्य न होम्ति पुणो केर किलेमोवहवा ॥
HD गधिः। ACom. ) मा., CERT ४B नसमोये। ५E om. भो भो मधिया। ACID Ofri • ACE सि, D हि ८) पहिसिब्बर, IB पसिनर । CE om. . E मसाबाराशा। ॥ Bom., A विवाग। १९ ACE om. १३ B om. १B वासस बनवा.? पायप।