________________
३९२
समराइचकहा।
जो उण उज्जत्रो, तेण दस्कयरेण गमड लहुं च पाविबर, जन्हा मो अतीव विममो मंकडो य। तत्थ वन सोयारे चेव अञ्चन्तभौमणा अहिलसियपुरमंपत्तिविग्घयवो दुवे वग्धसिंघा परिवसन्ति । ते य श्रोयरि चेव न पयच्छन्ति । तो ते पुरिमयारेण उद्बुमिऊण श्रोयरियव्यं । पोइलाण । वि य ताव अणुवन्ति जाव पहिलमियपुरसमौवं । उम्मग्गलग्गं च पाणिणं वावाएन्ति'; मग्गलग्गरम य न पहवन्ति त्ति। रखा य एत्थ एगे मणोहरा मिणिद्धपत्तला सरहिकुसममोहिया मौयलच्छाया, अन्ने य परिमडियपण्डपत्ता कुसमफलविवज्निया श्रमणोहरा य । तत्य पढमाणं या वि १. विणामकारणं, किं पुणा परिभोगो त्ति । न तेस बौममियन्यं, रयरेस मुत्तमत्तं वीममियव्वं ति। मणोहररूवधारिणो मडरवयणा य एत्य मग्गतडट्ठिया बहवे पुरिमा हकारेकि 'एक 'भो मत्थिया एह, एवं पितं पुरं गम्मर' ति। तेमि वयणं न मोयब्वं। समत्थिया उण मुडत्तमेत्तमवि कालं १५ खणमवि न मोत्तब्वा । एयादो नियमा भयं दरन्तो य । थेवो दवग्गी अप्पमत्तेहिं 'पोल्हवेयम्बो, पणोल्हविजन्तो नियमेण उहह । पुणो य दुग्गो उच्चो य पव्वषो, मो वि उवउत्तेहिं लशिययो; प्रमाणे य नियमा मरिजर । ती १. परं। RCB संकुहो। ३ वर्मति। एवे । . Com. भो सविधा । (ICE: कंचि। .MSS..., CE = धितब. ef. Hem. IV. 10.
Dom.. B after दुग्यो।
Daldsसी।