________________
५०६
पञ्चमो भवो।
३६१
इमिण नियरियमवणेण। ता करेहि मे अणगई, उत्तारेहिर दमात्रो भवाडवौत्रो, देहि मह्यं ममणन्ति । परिवयं भयवया । तो अहं नियसुयाजियबलस्म दाऊण राघोमणापुग्वयं दवाविजण य महादाणं महथा विभूईए ५ वसुभूतणा देवौए य 'पहाणपरियणेण "य ममेस्रो पवनो समणतणं । ता एयं मे विसेसकारणं ति ॥
तो जयकुमारेण भणियं। भयवं, मोहणं विसेसकारणं । धक्षो तुम। अह कहं पुण भवाडवौत्रो उत्तरणं, उत्तिलाण
वा कत्थ गमणं ति। भयवया भणियं । सुण । एत्य अडवौ १. दुविहा, दव्याडवी भावाडवी य। तत्य दवाउवौए ताव
उदाहरणं। जहा कुत्रो वि “य नयरात्रो कोड सत्यवाहो पुरन्तरं गन्तुकामो घोसणं कारेर 'जो मए प्रमुगं पुरं गच्छद, तमहं निदेमकारिणं अविग्घेण पावेमि' ति।
निमामिऊण तमाघोसणं पयट्टा तेण मह बहवे भत्यिया। ॥ तत्रो मो तेमि पन्थदोमगुणे कहे । भो भो मत्थिया, एत्य खलु एगो पन्धो उज्जत्रो, अवरो मणागमणुन्नुभो। नत्य को मो अणुज्नुत्रो, तेण सुझ्यरं गम्मद ; परं बहुणा य कारण पजन्ने "वि उज्जयं श्रोयरिजण दक्षियपुरं पाविना ।
१B •ह। २ BE: •। Eom. all ilount बहरसा।
Eom. ACE: om. E करे। : B परामि । - Eorn. E om.: Di, mare
१. Bom., CE have सो पि, D पुसो वि।