________________
३६.
समराइचकहा।
[संक्षेपे ४६०
रमं। उवट्टिए वमन्नसमए गयाई तुम्छे कौसिउं उब्वाणं । पवत्ताई कौलामज्जियाई भवणदौशियाए। 'उवट्ठियारं तौरमंठिएसु कथलोहरएस । उवणौयं कुडुमविलेवणं । कत्रो
रात्री। एत्यन्तरंमि समागयं हममिडण्यं । तत्रो कोउगेण भरमकुङ्कमविलितहत्येण गहिया नए हमिया इयरीए । इंसमो ति। जणियं तेसिंर विरहदक। फलियाणि कुङमरायण । विमुक्काणि थेववेलाए। पयवाणि अन्नोत्रं गवेसिउं । कुडुमरायसङ्गेण चक्वाथासकाए दंसणे वि परोप्परं न पचभिजाणियमणेहिं। विरहवेयणाउराई च क्वमिथाई मरणं। पवाहित्रो दोहिं पि तेहि गेहदीहियाए अप्पा । १० निरुद्धनौमासं च निमशाणि जलमण्झे। तत्रो दुष्परिचयथाए जीवियस्म भवियम्वयाए पियसंगमरम अचिन्तसत्तौए को "प्रवणोयकुमरायं कण्ठगयपाणणि उम्बुड़ाणि सहमा । जायं परोपरदसणं । 'पञ्चभित्रायाणि अनोत्रं ॥
एवं तए पायरियं, एयवदयरं च जं बटुं कायं, तम्म ।। एमो परिणामो ति। तत्रो मए चिन्तियं । पहो पप्पं नियाणं महन्तो विवानो ति। ता अचमणेयदुकसंबडएण' इमिणा पयासेण। पवजामि भयवनो समौवे समणतणं ति । भणियो य भयवं चित्तङ्गो । भयवं, विरतं मे पित्तं
? read vafagal p E om. ACE om. #BCE •4d; । पौषो, D see. m. | BD परभिजार मेघनाया। . D सपवरष।