SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ समराधकहा। [संक्षेपे ५६. माणुसत्तणं स्वर, तहा कायव्यं ति । भणिया व रवचिन्तया मामन्ता थ। तुमहिं पि उचियं नियविवेगम्म मरिसं तायपमायाणं अणरूवं महाकुलम्म विद्धिकारयं कित्तौए हियं पयाकुमाराणं उभयलोयसहावहं चेट्टियव्वं ति। तत्य केहिंचि दहलोयमावेकएहिं भणियं। महाराष, कौरमा । अदाणं महारायविरहियाणं दवे वि लोया। नमावि जं देवो पाणवेड । अपडिहयमामणो देवो। के पन्हे ममौहियन्तरायकरणम्म विसेमत्रो. परलोचमग्गे। तो अहिणन्दिजण एयं तेमिं वयणं उद्विषो राया। पयट्टो सपांकुमाराचरियममौवं। एत्यनरंमि ममागो गुरुपवत्तिकहणनिउत्तो मिहत्थो नाम बम्भणो । भणियं च तेण । देव, मंसिद्धा ते मोरहा । रहवागत्रो भगवं मणकुमारायरित्रो, पावामित्रो तेन्दुरावाणे। एवं च मोजण हरिमियो राया। मत्तट्ठ वा पयाणि गन्तण सप्पएमट्टिएणेव पडिलेहिय महियलं समुलमियरोमञ्च ।। धरणिनिहियजाणकरयलेणं वन्दित्रो पोण, वन्दिजण पयट्टो भयवन्तदंबणवडियाए। वित्रत्तो महन्तयमामोहि। देव, संपवं चेव समौषियं देवस्म । ता एत्येव पसत्यतिरिकरणमुडतजोए पम्बरमर देवो। परिसयं राणा । गो गुरुममौवं । इयरेकि पि विजयं भणिजण दवावियं महादाणं, .. AE मंचेक, । मंचंचे। २। महंतरहिं।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy