________________
१६१]
पञ्चमो भवो।
२८३
वहम्म अग्गो चाडमौहो, वामपासे ममरसेणो दखिणेण देवोमहो, पछिमेण मयङ्गो, मझे पिङ्गलगन्धारो। अहं पि य विमाणारूढो वाउवेगप्पमुहविनाहररायपरिगो' ठिो गयणमग्गे । तो पामन्त्रीहयं श्राङ्गरस्वलं । पुचित्रो मए ५ परबसराईणं नामाई मियगई। भणियं च तेण। देव, तुण्डे ठिो मयडव हम्मर कञ्चणदाढो, वामपासे असोत्रो, दकिणे काकसौहो, मझे विरुवो, पिट्टी अणङ्गरई तो परबलदंमणपहट्ट पलियं चण्डमौहबलं । पुरी से ठियं
जुद्धमज्जं कच्चणदाढसेन्नं। तो वजन्तममरवरं वग्गन्तविजाहरं १० उग्घोमिब्जन्तपुब्वपुरिमगोत्तं मुञ्चन्तमौहनायं ममावडियं जुद्धं।
नत्य खलममिद्धौथो विय असहयात्री निवडन्ति भन्नोस्रो, कालरत्तिदिट्टिमनिगामा 'अदन्ति नाराया, जममहिममिततुलाधो पडन्नि गयात्रो, बायत्रमणिमाहप्पा वियन्ति मोग्गरा, श्रद्धचन्दछिनाणि उप्पायमण्डलाणि विय गलन्ति ॥ श्रायवत्ताणि । तो मोपियमित्तमाहियन विजाहरमोममंकुलं बहुपडियकबन्धभौमणं निवडमाणपहरणमहावं मन्त्राहनिवडियासिमभूयायजालाउलंच जायं महाममरं ति । जग्गा दो वि नायगा। अमिमत्तिकुन्त चक्केहिं भावडियं पहाणजुद्धं ।
तत्रो कंचि वेनं जुज्मिऊण विमलो चण्डमौको पात्रो १. कञ्चणदाढेण निडालवटे स्वग्गरयणे ण, निवडिओ य एमो ।
HD परिवरिषी। .: पनि।
.) मुरुस। (मायाम.. )
.ACE: जोसो। याचा read जयभुयः ।