________________
१८४
समराइचकहा।
संक्षेपे ४६२
उडियो अणकररबले विममवरनिग्योसमणाहो उहामकसचलो। भग्गं पण्डमोहसेन्न । उट्ठियं अणाररबलं । तो पहं ममरमेणप्पमुहविबाहरनरिन्दमहित्रो धावित्रो पहिमुई
श्रावडियं तेण ममं महसमरं मुक्कातियमकुममोहं। । पडिभडमंघडियभडोहमंकुलं तकणं चैव ॥ घायलायड्डियजीवकोडिचक्कलियचावमुक्केहिं । अफलं गयणयलं मरेहि घणजहरेहिं व ॥ অল্পীলাত্তফজহালৰাললিহুযিক্ষ্মী। तरिनियरो व ममना विष्फुरित्रो मिश्फुिशिकोहो॥ १० मट्ठा य विमाणाणं खरुपनिवहेहि तकणं चित्रा । मरघणजालन्तरिया धवलधया रायरंस ब्व ॥ कुन्तग्गभित्रनिहयदप्पियविनाहरौमसंघाया । वरिमति पिरवरिमं भयजण्या पलयमेह ब्व ॥ मेलनि गैहनाए मत्तौत्रो भिण्डिमालचक्काई। ॥
अनोवरणरमुग्गयपुलया दप्युद्धरं सुहडा ।। एवं च वट्टमाणे महासमरे दिट्ठो भए घणार, भणित्रो व एसो। भो भो विबाहरीसर, किमेएकिं वावादरहिं विवाहरभरेकिं, तु ममं च विवात्रो; ता स्त्रो एहि। नयो हो विसिजण चलित्रो मे पक्षिमुहं। भणियं च .. शेण। परे धरणिगोयर । कौदसो तुम मए मह विवायो।
र CE
. . ay.।