________________
३२
समराइचकहा।
[संक्षेपे ४४२
त्ति ममामामिया पिययमा, अन्नस्म गमणुस्मयरम पाणभरियं वडयं पियावयणमप्पियं पौयमाणं पि तौए सुट्टयरं भरियमंसुएहिं, अन्नाए य निग्गच्छमाणे पिययमे 'मुच्छाए चेव दंमित्रो अणुरायो। एवं च वट्टमाणे अणङ्गरबले ममागया अन्हे । मंपयं देवो पमाणं ति ॥ ___ तो मए भणियं . ताडेह ममरमन्नाहभेरिं। भएमममणतरं च ताडिया मगरभासरेण । मा य कुवियकयन्तहुंकारमनिहा वनपहारफुट्टन्तगिरिमद्दभौमणा पक्षयजलयमरिमं गजिउं पवत्ता । समरमाहमरमियाणं च ममुट्टियो कलयलरवो विजाहरभडाणं । तत्रो नौयमाणविलेवणं १० दिजमाणसरहिकुसुममालं पिज्जमाणपवरामवं इमिज्जमाणवनहं समाणिजमाणसुहडं पालोविजमाणमनिझं वलिब्नमाणपडिवरकं मजिज्जमाणविमाणं उभिज्जमाणभडन्ध दिन्नमाणपडायं पलम्बिनमाणशमरं वज्झमाणकिङ्किणेजालसलमाण वूहतिसेमं मण्डिज्जमाणायवत्तं संपाडिनमाण- ॥ गमणमङ्गलं उग्यो मिजमाणजयजयमई सुणिज्नमाणपुलाहघोस पावूरिज्जमाणरायङ्गणं पवट्टमाणकलयलं पहावमाणपरियणं अन्हाणं पि मबद्धं बलं ति। उप्पया विनाहरभडा, पथसियाणि विमाणणि, निवेमिया पउमवहरयण। ठित्रो
१) मुकाण। भिव्यः । ४ .. पुण्य, ( पुपय. ) बुब्जय ।
) पुषानिग्धोस, ( धारनिग्यो ।
. वसं। ५ ॥ जयजयामा .) चाप।