SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ३२ समराइचकहा। [संक्षेपे ४४२ त्ति ममामामिया पिययमा, अन्नस्म गमणुस्मयरम पाणभरियं वडयं पियावयणमप्पियं पौयमाणं पि तौए सुट्टयरं भरियमंसुएहिं, अन्नाए य निग्गच्छमाणे पिययमे 'मुच्छाए चेव दंमित्रो अणुरायो। एवं च वट्टमाणे अणङ्गरबले ममागया अन्हे । मंपयं देवो पमाणं ति ॥ ___ तो मए भणियं . ताडेह ममरमन्नाहभेरिं। भएमममणतरं च ताडिया मगरभासरेण । मा य कुवियकयन्तहुंकारमनिहा वनपहारफुट्टन्तगिरिमद्दभौमणा पक्षयजलयमरिमं गजिउं पवत्ता । समरमाहमरमियाणं च ममुट्टियो कलयलरवो विजाहरभडाणं । तत्रो नौयमाणविलेवणं १० दिजमाणसरहिकुसुममालं पिज्जमाणपवरामवं इमिज्जमाणवनहं समाणिजमाणसुहडं पालोविजमाणमनिझं वलिब्नमाणपडिवरकं मजिज्जमाणविमाणं उभिज्जमाणभडन्ध दिन्नमाणपडायं पलम्बिनमाणशमरं वज्झमाणकिङ्किणेजालसलमाण वूहतिसेमं मण्डिज्जमाणायवत्तं संपाडिनमाण- ॥ गमणमङ्गलं उग्यो मिजमाणजयजयमई सुणिज्नमाणपुलाहघोस पावूरिज्जमाणरायङ्गणं पवट्टमाणकलयलं पहावमाणपरियणं अन्हाणं पि मबद्धं बलं ति। उप्पया विनाहरभडा, पथसियाणि विमाणणि, निवेमिया पउमवहरयण। ठित्रो १) मुकाण। भिव्यः । ४ .. पुण्य, ( पुपय. ) बुब्जय । ) पुषानिग्धोस, ( धारनिग्यो । . वसं। ५ ॥ जयजयामा .) चाप।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy