SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४४१] पञ्चमो भवो। 'देह मन्त्राभेरिं, रएह मगडवह; अभूमि मागो धरणिगोयरो ति। तो आल्या भेरौ, निमामिषो भेरौरवो अणेगक्षा सेणिगेहिं । पढम भयहित्यलोयणेहिं कुपुरिसेहिं, धामन्त्रविरहस्यगलन्तबाहाहिं सेणाभौहिं, चिरफडफुजिय' वणकन्दरेहिं रणरहसुभिन्नमाणपुलएहिं मामिसुकयपडि मोयणामयपहेहिं सहडेहिं, पढमरणदंमणसुएहिं रायकुमारेकिं, नियनियोगमंपायणतुरिएहिं मित्रोयकारोहिं। पवत्तं मनम्पिाउं अणणारबलं । दित्तोमहिपरिगया विय मेलकूडा ढोरजनित कवणमन्त्राहा, दबणवाणौत्रो विय भेयकरौत्रो प्राणैयन्ति १. भलौत्रो, जमजोहामन्निगामात्री सुहडमणपिरलालमात्री सुबहुजणजीवियहरौषो पायडिम्नन्ति अभिशहौत्रो, बेमित्थियात्रो विय गुणनिबद्धात्रो वि पयदकुडिलानो धणुकीचो, खलजणालावा विय ममघट्टणममत्था व नाराया, प्रमणि खयामनिगामात्रो य गयाो। एवं च उवणीयमाणे १॥ समरोवगरणेहिं केणावि 'पिययमापोहरफमरम्मत्रो' सिन कत्रो मबाहो मरौरंमि, अत्रेण ममरसहबद्धराएण थोरंसयं असहं रुयन्तौ विन गणिया 'पिययमा, अन्नण तकणमिडिलवलया वियलियकञ्चिदामा नयणनिग्गयबाहमलिला मजलविलकहसिएहिं प्रवहीरयन्ती गाढमंतावं 'एमो अहं धागो' | A inserts भरिया रखेBi. marg. . परत। A बय। Dalds भान । ACE पाया। Em
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy