________________
४४१]
पञ्चमो भवो।
'देह मन्त्राभेरिं, रएह मगडवह; अभूमि मागो धरणिगोयरो ति। तो आल्या भेरौ, निमामिषो भेरौरवो अणेगक्षा सेणिगेहिं । पढम भयहित्यलोयणेहिं कुपुरिसेहिं,
धामन्त्रविरहस्यगलन्तबाहाहिं सेणाभौहिं, चिरफडफुजिय' वणकन्दरेहिं रणरहसुभिन्नमाणपुलएहिं मामिसुकयपडि
मोयणामयपहेहिं सहडेहिं, पढमरणदंमणसुएहिं रायकुमारेकिं, नियनियोगमंपायणतुरिएहिं मित्रोयकारोहिं। पवत्तं मनम्पिाउं अणणारबलं । दित्तोमहिपरिगया विय मेलकूडा ढोरजनित
कवणमन्त्राहा, दबणवाणौत्रो विय भेयकरौत्रो प्राणैयन्ति १. भलौत्रो, जमजोहामन्निगामात्री सुहडमणपिरलालमात्री
सुबहुजणजीवियहरौषो पायडिम्नन्ति अभिशहौत्रो, बेमित्थियात्रो विय गुणनिबद्धात्रो वि पयदकुडिलानो धणुकीचो, खलजणालावा विय ममघट्टणममत्था व नाराया, प्रमणि
खयामनिगामात्रो य गयाो। एवं च उवणीयमाणे १॥ समरोवगरणेहिं केणावि 'पिययमापोहरफमरम्मत्रो' सिन
कत्रो मबाहो मरौरंमि, अत्रेण ममरसहबद्धराएण थोरंसयं असहं रुयन्तौ विन गणिया 'पिययमा, अन्नण तकणमिडिलवलया वियलियकञ्चिदामा नयणनिग्गयबाहमलिला मजलविलकहसिएहिं प्रवहीरयन्ती गाढमंतावं 'एमो अहं धागो'
| A inserts भरिया रखेBi. marg. . परत। A बय।
Dalds भान ।
ACE पाया।
Em