________________
३.
समराइचकहा।
समराहचकहा।
[संक्षेपे १३०
पडसोहेण। अरे रे दुरायार,' अग्गो होषि। चण्डौहो, तुम दुराहो त्ति । समागत्रो एसो । लग्गं गयाजुई। दिनो पहारो दुम्हेण, पडिच्छित्री चण्डसौहेण । तो रोखायम्बखोयणेणं 'कौदसो तह [वि दिनो हवा ] पहारो, महसु मे संपर्य' ति भणमाणेण दिनो से उत्तिमङ्गे, । विदारियं च स से उत्तिमङ्ग]। जात्रो विहसंघलो च सो मुसरहिरुग्णारं निवडियो धरणिवढे । भग्गं दुम्सुहबलं । उग्घुट्ठो जयजयरवो । विमुक्कं सरमिद्धेहि उवरि चण्डमौहम कुसुमवरिसं। तो विणिज्जिए मेणवमि चडित्रो अई वेयडपब्वयं गो रहने उरचलवालउरविमयं । पेसिया मए १० अणगररममौवं दुवे विनाहरा । भणिया य एए। भणह तं पणारई, जहा किमणेण अप्पोययमौण चेट्टिएण ; मोनूण रव्वं नवोवणं वा जाहि, ममाममकोहिन्धणुप्पन्नसत्याणखग्गाई वा हवाहि ति। गया ते मम चरणजुयलं वन्दिउँ । भागया थेववेलाए। भणियं च तेहिं। देव, अणुचिट्ठियं देवमासणं । 'अहि । भणित्रो जाइट्ठमेव देवेण अणगरी । कुवित्रो य एसो। समाश्यं धरणिवटुं। परे धरणिगोयर, अहं तव मत्याणलग्गाडई हवामि म उण तुमं ममं ति: ता किं एरणा, येवमेत्यमन्तरं ति। भणिऊण समारटुं च तेण ।
Dotri PACE om. passage in parentheses. R ACE add वेष। CDE om.. . Bom., D i. marg.