________________
४३.]
पञ्चमो भवो।
३७६
उट्ठारो पन्हाण सेनमि कलयलो । श्रापया ममरभेरी। पवत्ता संनम्झिाउं विजाहरा । गहियं मे खग्गरयणं ॥. एत्यारंमि ममागो दूओ। भणियं च तेण । भो भो पवनभूमिगोयरभिचभावा विजाहरभडा, निमामेह सेणावर५ मामणं । पेमित्रो अहं अणङ्गरसेणावणा दम्मुहाभिहाणेणं ।
भणियं च तेण । अस्थि तुम्हाणं अभूमिगथमोहाणं अपडिइयमामणेण देवेण अणङ्गरणा सह समरमद्धा। पयट्टा य तमे देवरायहाणिं। ता कि इमिण किलेमेण । मज्जा
होह। ममाणेमि अहं देवन्म एगभिन्चो 'एत्येव तुम्हाणं १० विग्गरं ति। एयं च मोऊण 'नाणगरई धागो' ति मुक्क
मए खग्गरयणं, मउलियं विनाहरबलं । मेणावई आगो त्ति, अहं पि दहई मेणावर ति उहिलो चण्डमौहो । भणियं च तेण। 'देव, देह त्राणत्तिं । पेकन्तु देवम्म भिचविलमियं विजारभडा । तत्रो मए 'उचियमेयं' ति चिन्तिऊण दिवं १५ कण्ठकुसुमदाम। पणामपुब्वयं गहियं च ण, ठावियमुत्तिमङ्ग।
धावित्रो दुहबलाभिमुहं । ठिो प्रहं विमाणे मह विजापरेहिं। श्रागया ममरपेकगा सुरमिद्धा अकरात्रो य। पवत्तमात्रोहणं । मेहजालेण विय "श्रोत्ययं अम्बरथल
मरजालेण, निग्घाया विय पडन्ति खग्गणाहारा, आमन्ति २. विजाहरभडा, मिलिया य नायगा। नत्रो जंपियं
a Bom.
ACE स्य। * Aff
१।। रहा। MMSS. जाय।
FACE विचारा