SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ३७० समराइचकहा। रपरित्रोमफुरियनयणमुहेण श्राममियं अमिथप्पडेण, नौसेसभरियगिरिगुहाकन्दरं हमियं देवोस हेणं ॥ तत्रो मए भणियं । धामन्त्रविणिवात्रो पण?बुद्धिविहवो य मो तवमौ । ता पलं तमि संरम्भेण । चिट्ठह तु । अहं पुण खग्गो व दो गच्छिऊण दंसेमि मे भूमिगोयरपरकम ति। विजाहरेहि । भणियं । देव, श्रममत्यो खु मो देवम्म भिच्चपरकम पि पेच्छिउं, किं पुण देवपरक्कम ति। एत्यन्तरंमि मिलियं विज्जाहरबलं । उवणौयं मे विमाणं, अजियबलपवत्तित्रो' उवारूढो वसुभूहममेको विमाणे । एममाहयाई ममरमङ्गलबराई। अणगूलमास्यन्दोलिरविमाण- . धयवर्ड चलियं विजाहरबन्तं । ममुग्घुट्टो जयजयमहो । निवडिया कुसमवुट्टी, ममुअत्रो प्राणन्दो । आगासगमणेणं च पेच्छमाणो नाणाविहगामागरनगरमयमोहियं महिमण्डलं मायपरिम्समो रणरसच्चाहेण थेववेलाए चेव पत्तो वेयडपब्वयं । अजियबलाएमत्रो य भावामित्रो हेटो। कत्रो १॥ तिरत्तोवनामो, मवविज्जाणं च मंपाडियारो पूयात्रो । मेत्तिमुवगया मे मेमविज्जाहरा। मुणियं प्रणङ्गरणा "अवघ्नाविलभिएणं । पेमित्रो तेण दम्महो नाम मेणावई, समामत्रो महया विज्जाहरवलेणं । प्रागयं परबलं ति २. लियंज। १B वराष। . वन. ACE singular. ५ ( adds विबाहरा।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy