________________
४२६] . पञ्चमो भवो।
पेमेहि मे जायं ति। अपडिवघ्नमाणे य वत्तम्या तए देवी, जहा 'न कायष्वो तए खेत्रो, उवलद्धा तमं ति; अवयं चोवदिणअन्तरे मोयावेमि' ॥ तत्रो 'जं देवो श्राणवेर' ति
भणिजण गो पवणगई। बिश्यदियहे व भागो। भषिचं ५ तेण । देव, भणियो जहाइडं देवेण मो विजाहराहमो।
न पवित्रं च देवसामणं। भणियं च तेण। कई धरणिगोयरो वि मे 'परिचय एवं श्रमव्यवसायं' आणं पेसेर । ता न पेसेमि से जायं। माहेछ जस्म माहियवं ति।
देवीए य विश्नत्तं । अनउत्तम घरिणिमहं वहन्तौए को १० महं खेस्रो ति ॥ तत्रो एयं मोजण खुहिया विजाहरभजा ।
गरुथवियम्भमाणामरिमविसेसेण हुंकारियं बम्भयत्रोण, रणरसुच्छाहपुसदएण अफालियो भुत्रो ममरसेणेण, रोमरजननयणतारया भिउौविसेमभोसणा खग्गरयणमि निवा
या दिट्टी वाउवेगेण, रिउपहारविममं उबामियं वच्चत्य ५ वामित्तेण, कोवाणलजलिएणं पिव' अन्धारियं मुहं चण्ड
मौहेणं, उव्वेलिउडुबाजुयलं वियम्भियं पिङ्गलगन्धारण, पम्पियमहिहरं ममाहयं धरणियलं मयङ्गण, श्रामबमम
१ A inserts भएिज।
PAD धमा। E inserts the following passage in Sanskrit vi vifaat - संमुखमानमिवामि । रतला सतः मयो वलिला विसामवत्याः समीपं प्राप्तः । जांच । भवत्या मनसि वेदो न कर्तवः तव सविसमाशिपथ खोकेदिवसेवियोगी ना प्रानि नदा विज्ञासवनी ज्वाच। D •मनियंपिर।
पि।