SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ५७६ समराइचकहा। [संक्षेपे ११८ विनाहरसंवाभावो अणएमत्रो य देवस्म म गो तौए समौवं । भागो इदं । एवं च मोजण देवो पणमं ति ॥ ___ तो मए पुणदो वसुभूई। भणियं च तेण । भो वयस्म, इमं ताव एत्य पत्तकालं। नवरदेवोवएमेण लनिचो ख सो राया। ता पेसेहि से मामपुग्वगमेव । देवौजायणनिमित्तं कंचि दूयं ति। तत्रो बम्भयत्तेण भणियं। मदाराणयणे वि दूयसंपेमणमपुष्यो मामभेत्रो। समरसेणेण उत्त। तस्म वि दूयमपेमणं ति महन्तो पणको। वाउवेगेण भणियं । न संपन्नमहिलसियं । वाउमित्तेण 'भणियं । देवो जाण ति। विहमियं चण्डसौहेण, उबाडियं पिङ्गल- १० गन्धारण, पयम्पियं मयङ्गण, नौमसियं श्रमथप्पडेण, न पलियं देवोसडेण । तत्रो सुभडभावेण वौरेकरमाणं प्रणभिमत्रो वि विजाहराणं 'एम हिदू' त्ति पडिबोशिजण ते पवणगई चेव विमज्जिो दूषो ति। भणित्री य एमो । भह, वत्तव्यो तए म विजाहरनरिन्दो। जखनु त्रयसम्म । कारयं प्रत्तणो हारयं धिईए वारयं लोथरमा हामयं सत्तुणो पाणन्दयं उभयसोयविरुद्धं च, तं कई सप्पुरिमो समायरह। विरुद्धं र परदारहरणं । ता परिचय एयं 'असव्ववसायं, - ... ... ...- .-- -- .. ... ....--- -. e Band o p BD getret p D by second hand ; B भपियं। ४) संपेसशेणं। CD r instead of भरिय। (A पश्यि। .ACE कारर्ण। CBD •म किं पु ति पहबसायं, षणार्य।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy