________________
५७६
समराइचकहा।
[संक्षेपे ११८
विनाहरसंवाभावो अणएमत्रो य देवस्म म गो तौए समौवं । भागो इदं । एवं च मोजण देवो पणमं ति ॥ ___ तो मए पुणदो वसुभूई। भणियं च तेण । भो वयस्म, इमं ताव एत्य पत्तकालं। नवरदेवोवएमेण लनिचो ख सो राया। ता पेसेहि से मामपुग्वगमेव । देवौजायणनिमित्तं कंचि दूयं ति। तत्रो बम्भयत्तेण भणियं। मदाराणयणे वि दूयसंपेमणमपुष्यो मामभेत्रो। समरसेणेण
उत्त। तस्म वि दूयमपेमणं ति महन्तो पणको। वाउवेगेण भणियं । न संपन्नमहिलसियं । वाउमित्तेण 'भणियं । देवो जाण ति। विहमियं चण्डसौहेण, उबाडियं पिङ्गल- १० गन्धारण, पयम्पियं मयङ्गण, नौमसियं श्रमथप्पडेण, न पलियं देवोसडेण । तत्रो सुभडभावेण वौरेकरमाणं प्रणभिमत्रो वि विजाहराणं 'एम हिदू' त्ति पडिबोशिजण ते पवणगई चेव विमज्जिो दूषो ति। भणित्री य एमो । भह, वत्तव्यो तए म विजाहरनरिन्दो। जखनु त्रयसम्म ।
कारयं प्रत्तणो हारयं धिईए वारयं लोथरमा हामयं सत्तुणो पाणन्दयं उभयसोयविरुद्धं च, तं कई सप्पुरिमो समायरह। विरुद्धं र परदारहरणं । ता परिचय एयं 'असव्ववसायं,
- ...
... ...-
.--
--
..
... ....---
-.
e Band
o p BD getret p D by second hand ; B भपियं। ४) संपेसशेणं। CD r instead of भरिय। (A पश्यि। .ACE कारर्ण। CBD •म किं पु ति
पहबसायं, षणार्य।