________________
४१०]
पञ्चमो भवो।
३७५
'कहा' एम' ति अणवेकिजण पायं पवमाणकोवाणलो 'अरे रे दुट्टविनाहरा, कहं मए जीवमाणंमि मम नायं परिहवमि' ति 'को एत्थ चिट्टर ; बरे खग्गं खग्गं ति
भणमाणो उटिनो अमरिसेण पयट्टो पहिमुहं । तो . । 'पमीयउ पमीयउ देवो' ति अंपियं पवणगणा। भणियं
च तेण। देव, कहाणयमिणं; न उण केमरकिसोरजायं "पमन्नं मारमेरो अहिहवद । ता कहावमाणं पि ताव निमामेउ देवो ति। तो विलिऊण अवविठ्ठो अहं "पुणो।
भणियं च तेण। बला गेषणपवत्तम्म व 'ममत्रो' ति १. काऊण उवडिया महाकालिविना। मंजात्रो भूमिकन्यो, निवडियानो उक्कात्रो, ममुभूत्रो निग्घात्रो। भणित्री य तौए प्रणगरई। भो भो न जुत्तं दमं मंपत्तविनाहरनरिन्दमहम्म कावुरिमचेट्टियं । तो नियत्तो मो इमानो ववमायाचो
कारण, न पण चित्तेण । पयलियाए य नयरदेवयाए पुणो १५ नयरविणामो श्रामि ति मंजायमोहि पत्ययं मन्निग
नायरहिं। तत्रो म भणियं । कहिं पुण मा रत्थिया चिट्ठर। तेण भणियं। नरिन्दभवणजाणे महथारपायवतले त्ति। तत्रो म नाइदूरदेमवनिणा गयणयसमंठिएण निविया देवी। दिट्ठा य पणेयविज्ञाहरौवन्द्रमागया २. वामकरयलपणामियवयणकमलमुम्बानि ति। पारखि
Aam. Bue. M.
B बर्षित FACEom.