________________
३७४
समराइचकहा।
[संक्षेपे ११.
ता थेवमेयं ति । एत्यन्तरंमि समागया विष्ना। भणियं च तौए। वच्छ, किमेयं ति । साहित्रो से वुत्तन्नो। को पुण मं परिहवा त्ति कुविया य एमा। पेमिया दिसो दिसं तौए असणनिमित्तं पवणगदप्पमु हा विजाहरा । विनाममाएमेण य ठिया अन् तरि चेव मलयसिारे। तदयदियहमि य । समागो पवणगई । भणियं च तेण । देव, स्वसहा देवौ। मए भणियं । कत्थ उवलद्ध ति। तेण भणियं । देव, सण । पत्थि वेयडपब्वए रहनेउरचक्कवालधरं नाम नयरं। तत्य ज्वलद्धत्ति । मए भणियं । कहं विथ । तेण भणियं। देव. सुण। पत्थित्रो देवसमाएमेणाहं परिभमन्तो गो रहने- १. उरचकवालउरं नयरं। दिटुं च तं मव्वमेव उब्विग्गजणवयं मवाययणमंपाश्यपूत्रोवयारं भमन्तमगडबलिसहस्ममंकुलं पचरममारद्धविविहलकहोमं च। तत्रो मए तत्थ पुच्छित्रो एगो विनाहरो 'भद्द, किमेयं ति । तेण भणियं । मामिणे "दुवयफसम्म कुसमुग्गमो त्ति। मए भणियं । कई विय। १५ तेण भणियं । सुण । अस्थि एत्य अणङ्गरई नाम विवाहरनयरमामी। तेण मयणवमवत्तिणा करमर महापुरिमम्म विजामाहणालयस्म अवहरिजण पिययमा रहं पाणीय ति। अणिमाणिं न त बला गेण्डि' पवत्तो। एत्यन्तरंमि
२.ITED.
PACE तुम।
D दुब
५ Baft