________________
४१०] . पञ्चमो भवो।
२०३ पियवयंमा जोवियायो वि अमश्यियरं देवि विषवर अवारिजण कहिं गमि' ति भणमाणो धावित्रो परिमुर ति। तत्रो मए चिनियं । अवहरिया देवौ, अफसो मे परिमामो। पुछित्रो वसुभूई 'कहिं कहिं देवि' ति। ५ नत्रो तेण विनाहरविष्पसद्धबुद्धिणा वाहित्रो मे पायो । वचित्रो मो मए अवारिया व से माहा। तत्रो गेशिजण हत्ये 'वयम्स, अक्षमबहाविप्पिएण; माहेति ताव, कर्षि देवि' ति पुणो पुणो पुछियो। तो विसेमेण पउत्तबो
यणवावारं म' पुलोडऊण भणियमणेगा। भो वयस्म, मुण। १. पतविन्जामाहणारम्भे तुमंमि जाए अट्टरत्नसमए समागचं विबाहरवद्रं, विहौमियामकाए य अवमपि । मए । तत्रो थेववेलाए चेव 'हा अव्बउत्त, हा अव्बउत्त' जि पायलियो देवौए महो। श्रामडियं मे शियएणं । दिडा व विनाहरविमाणारूढा 'अन्न वसई परित्तायादि परित्ता। याहि' ति कन्दमाणो देवी । मंभमविमेमत्रो संजायासरण निकविया गुहाए जाव .गत्यि। तत्रो विमाणाणमारेणं धावित्रो मग्गयो, न पावियं च विमाणं । पत्रो नयाणमि, संपयं कहिं देवि ति। मए चिन्तियं । विवाहरेण परिया
देवौ। अयि च मे गयणगमणमत्तौ। ना कहिं सो नरसार। .. भणियो य वसभई। परिक्षय विमायं। मिद्धा मे जियवक्षा।
Aom., Bi. marg.
PACE add water