SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ३७२ . समराइचकहा। समराञ्चकहा। [संक्षेपे ३८१ पहाणकायमंगया सयन्धगधगन्धिया । प्रवायमनमण्डिया परसहारचन्दिमा । समन हेमसत्तया फुरन्न पाउहप्पहा । चलतकमकुण्डला जलन्तमौमभूमणा ॥ निबद्धजोवणुद्धरा सुकन्तकनमंगया । मियमोहियाणणा नवारविन्दमछहा ॥ ममत्तलकर्णाल्या विचित्तकामरूविणे । ममुहदन्दुहिम्मणा' पणाममंठियन्त्रली ॥ ममागया विजाहर ति। भणियं च देवयाए। पुत्तय, महापुरिमववमायगुणाण- १० रश्चियं परिवभिचभावं पणमा चण्डमौहप्पमुहं भवन्नमेव विजाहरवलं । तत्रो मए ‘एम भयवतीपमानो' ति भणिजण ममाछिया विजाह।। भणियं च देवयाए। पुत्तय, करेमि ते विजाहरनरिन्दाहिमेयं । मए भणियं । करे भया, किंतु देवौए वसभूणो य पक्षकं ति। तचो । महावित्रो वसई, जाव न जंपर नि: तत्रो निहामित्रो, जाव न दौमर ति। तत्रो त्रामयिं मे हियएण । विजाहरममेको य नाणणगमणेणं पयहो गवेमि। दिट्ठी "य एगमि निराधे रचो नत्रो परिभमन्नो' वसई । मो य पेचिजण परे उभयकरगशियाखसालो 'परे रे विचारा. .. - -. बरा। ..ACEom D.मंगला
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy