________________
पञ्चमो भवो।
३०१
परिगयाहिं सिरोहराहिं नाहिमण्डलगएहिं चणेहिं पलम्बमाणमहोयरोत्रो सूणमवविश्भमेहि ऊरएहिं तुजताय. खन्धसंठाणहिं जवाहिं निमियकप्पणौहिर नरकलेवरे . विगत्तमाणैत्रो जलन्तनयणतारयं च अभौमणमित्रो तो पुशोएमाणैत्रो दुहरकमौत्रो 'हण हण छिन्द विन्द भिन्द भिन्द' भणमाणौत्रो य धावियानो अभिमुहं। न खद्धो चिनेणं, पमन्ना विहौ मिया। तत्रो अजामावसेमाए
आमिणौए ममत्तपाए मन्तजावे सुरहिकुसमामोयगभिणो पवादो महरमास्त्रो, निवडिया कुसमवुट्टी, जय यज ति १. उठ्ठिो कलयलरवो, गाइयं किन्नरोहिं। तत्रो थेववेलाए
चेव उज्नोवयन्तौ नहङ्गणं अणेयदेवयापरिगया गया अजियवल त्ति । दिट्ठा य मा मए दित्ताणलम्म व सिहा पहाममिद्धि ब्व मारयरविस्म । जोण्हा 'छणचन्दम्म व वमन्तकमलायरमिरि ब्व ॥
भणियं च नौ। अहो ते ववमात्रो, पहो ते पोरुम, अहो ते निच्छत्री, अहो ते उवोगो ति। ता मिद्धा ते अहं । उवरम दूत्रो ववमायात्रो ति। तत्रो मए अममत्तकस्वयमन्तजावेण विहौमियामझाए अपमिऊण भयवर ममाणित्री मन्तजावो, पणमिया य पच्छा । एत्थन्तरंमि
१) नर, Bom. संध।
२) कषिपोरि।