________________
२७०
समराइचकहा।
संक्षेपे ३६५
करवित्तिमिसिरसोयरामारो श्रासारपयट्टमयवारिपरिमयो परिमलोवयन्नमुहलमडयरउलो उत्तरमेहो ब्ब गुलगुलेन्नो 'हा प्रश्नउत्त हा पन्नउत्त' त्ति विलवन्ति विलासवरमकमिजण प्रत्तणो चेव समुवयन्तो मत्तवारणो। न खुद्धो य चित्तेण, अवगया विहौसिया। थेववेलाए य अभीमण- । कमणवला मोयामणिफुलिङ्गलोयणा गलोलम्बियकरचरणमाला गपिरोल्लनरचम्मनिवमणा कवालचमएण हिरामवं पियन्ती अट्टहामाणलेण नहङ्गणमुज्जोवयन्तो वामहत्येण भयसंभन्तलोयणं विलासवदं गेहिऊण 'अरे रे विजाहरसङ्गदुब्बियडू कापुरिस कहिं वञ्चमि' ति जंपमाणे श्रागमणवेगाणिस्ल- १० निवाडियमाझिजाला तुरियतरियं अभिमुहमुवागच्छमाणे दिट्ठा मए दट्टपिमादय ति। न खुदो हियएणं, उवमन्ता विहौसिया। थेववेलाए य श्रणममेव गजियं मेहेविं, वरिमियं पहिरधाराहिं, फेकारियं सिवाहिं, धाशावियं वेयालेहिं, नच्चियं कबन्धेहिं, पन्नलन्तनयणतारयाहिं च ५ उद्धकेमियाहिं विमुक्कानवमणर किलिगिलियं डाणे। म खुट्टो चित्तेणं, पण्टा विहोसिया। थेववेलाए य केणावि पमुणियं चेव पणट्टचन्ददिवायरे मिरयघोरन्धयारे पखित्तो महापायाखभौमणे अयडे, दिट्ठात्री य तत्थ भयस्म वि य भयंकरोत्रो दाढावियरालभीमणेहिं क्योहिं कवालमामा- २.
१.I(पाहामा।
ममारि।