SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ३६३] पञ्चमो भवो। ३६७ मए महेणं । संपत्ती अहमणचिकणौयं परित्रोमं । प्राणन्दबाहजलभरियलोयणं दिन से मए पासवामणं। संपाडियं देवीए चक्षणमोयं । कारावित्री पाणवित्ति, पुछियो बुत्तन्त । वयस्म, कहं पुण तमं निथिलो समुदं; किं वा पावियं ५ तए ; कुत्रो वा मंपयं ति। वसुभूणा भणियं । सुण । विवन्ने जाणवत्ते 'मंपत्ते तहाविहे फलए तत्रो फलहगदहात्रो भवियव्वयानिधोएण पनहिं दिणे हिं पाहिजपा जलनिहिं लग्गो मलयकूले, दिट्ठो य ममुद्दतडावलोयणगएणं नावसेणं । समामामित्रो तेण भणियो य। वच्छ, नवोवणं १. गच्छन्ह । गत्रो तवोवणं। दिट्ठो कुलवई, वन्दित्रो मबङमाणं । कारावित्री य तेणाहं पाणवित्तिं । पुचित्रो पछा वक, कुत्रो भव' ति । माहित्रो मे मयलबुत्तनो । 'इरमो एम समारो' त्ति अणुमामित्रो तेणं । तत्रो मए चिन्मियं । वयस्मविउत्तम तवोवणं चेव रमणीयं । अलमहि गएण, १५ अलं च सुविणय ममागमविश्भमे सयणमंगमंमि' रमिणा मंमारपरिकिले सेणं ति। चिनिजण निवेदो कुलवरणो निययाहिपात्रो। भणियं च तेण । वच्छ, उचियमिणं ; किं तु बरोदा कम्मपरिणई, दुष्परिचया मिणेहतन्नवो, विसमाई इन्दियाई, मत्था विमया, दुष्परिचत्रो १. om. down to Hो incl. om. १ जाय। ४ BD adla मरिस नकार परिनिया ( ), Bi. merg. संसारवरणं परि। AB परोह।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy