________________
समराइचकहा।
[संक्षेपे ३३३
ऊसियं मे हियएण। ममामामिया एमा, कारिया विनाहरोवणौएणं मयलिन्दिोवयारिणा दिब्वाहारेण पाणवित्तिं । माहियं चक्कमेणम्म, जहा म चेव मे पिययम ति। चक्कमेणेण भणियं । सुन्दरं जायं। भद्द भण, किं ते अवरं 'करणिज्ज करेमि । मए भणियं । नत्थि अश्रो वि अवरं करणिज्ज ति। ५ तेण भणियं । भद्द, देहलकणेहितो चेवावगच्छामि, भवियब्ध नए विनाहरनरिन्देण। ता गेल्हाहि एवं महापुरिमववसायमेत्तमाहणं अजियबस्नं नाम महाविन ति। पाएणमविग्घसाहणा एमा परिणामफलदा य। तो मए समरिऊण बालभावमाहियं संवच्छरियवयणं 'माणणौया महापुरिम' ति १० चिन्तिऊण जंपियं 'जं तमं भणामि' ति। तो तेण विदुला विना, माहित्रो माहणोवायो। तो गएसु विज्जाहरेस ममुष्पन्ना मे चिन्ता । “मिद्धिखेत्तमेयं, एयाई य अहं । ता कई पुण विणा उत्तरमाहएण एवं पसाहेमि त्ति । सुमरियं' वसभूणो। एत्थन्तरंमि भवियब्वयानित्रोएण सूययन्तो १५ विय महाविज्जामिद्धिं तावमवेसधारौ ममागो वसभूई। बाहोललोयणं च मगग्गयकर 'अहो देवपरिणामो' ति जंपमाणेण प्रालिङ्गिो अहमणेण। किमेयं ति मवियोण पणमित्रो सो मए देवीए य । 'वयम्म चिरं जीवसु, तुम पि अविश्वा होरि ति जंपियमणेण । वसुभूद त्ति पञ्चभित्रात्री १०
१. om.RA मिस। PDE om. RAB add च