________________
३४८]
पचमो भवो।
ति॥ एत्यन्तरंमि समागया दुवे विबाहरा। पमित्रो तेहि चक्कसेणो। भणियं च एगेण। महाराय, देवममाएसेणेव मयलजीवोवधायपरिरकणनिमित्तं भमन्तेहिं काणणन्तराई
एगंमि उद्देसे दिट्ठा महाकाययगरभएण मोत्तूण उत्तरौयं । 'हा अन्नउत्त, हा प्रश्नउत्त' ति भणमाणे [उडिया पलवमयणौयात्रो] पलायमाणा इत्थिया। निवडिऊण वावत्तिभौएहिं गहिया य अहेहिं, उवणीया मलयमिहरं, विमुक्का य पल्लवमयणिज्जे। मुछिया विय ठिया कषि कालं । तत्रो भयवेविरङ्गौ 'हा अन्नउत्त हा अन्नउत्त' त्ति भणमाणे उट्ठिया पल्लवमयणीयात्रो। भणिया य अहिं । सन्दरि, अलं ते भएण ; माहेहि ताव, कहिं ते अजउत्तो। तौए भणियं । उदयम्स मरवरं गो ति। तत्रो गविट्ठो तत्य अहेहिं, न पण उवलद्धो ति। मा उण तो चेव
दिवमात्रो पारम अकयपाणवित्ती 'हा अब्बउत्त शबउत्त' १५ (त्ति-परायणा चिट्ठा । एवं मोजण देवो पमाणं नि । तत्रो
में पुलोदजण भणियं चक्कसेणेण । भद्द, निरूवेशिताव, किं मा भवत्रो पिययमा न व ति। तो विनाहरदो गयो चन्दणवणाभिरामं मलयमाणुं । दिवा य मयलकलोववया वि चन्दलेहागारमणुगारेनौ कण्ठगयजौविया विलामवई ।
p
RACE 6. B i. mary .! alds नाय लि, I) माय लि।
Bracels twice of gofn; प.। ACE add पौष ।
.