________________
३६०
समराइचकहा।
[संक्षेपे ३६३
मंमारपरिकिलेसो, विममं मुणिजणचरियं, अभुवगयापालणं च अणत्यसंगयं परलोए लब्बावणिज्जयं दहलोमि। ता नाऊणमुचियमागमत्यं तुलिऊणमप्पाणयं 'जुन्नए संसारपरिकिलेमचात्रो न उण पत्रह ति। अव च । नाणो अवगच्छामि, धर ते पियवयस्मो पाणे, भविस्मदू' तेण ५ मह मंगमो । ता इमं ताव एत्य पत्तकालं, तवस्मिजणं चेव पञ्जुवासमाणो कंचि कालं चिट्ठस ति। तो अहं मुणिवयणात्रो तुह दंमणजायपञ्चामो तवस्मिजणपज्जवामणपरो ठिषो एत्तियं कालं। तस्यदियहे य सुषो मए तावसेण कुलवरणो निवेदनमाणो तुज्झ वुत्तन्नो। कहावमाणे य १० 'मो चेव मे वयस्मात्री' ति मंसिऊण कुलवदो अणुनविय कुलवरं पयडो मणोरहापूरयं संपत्तो य कामं । दिट्ठो य विजाहरो, पुछिनो ते पवुत्तिं । पुब्वबन्धवेण विय निरवसेमा माहिया य तेण । तो अहं भवन्तमनेसमाणो दह धागो। एम मे वुत्तनो ति ॥
तत्रो मए चिन्तियं । भवियब्वं विष्वासंपयाए, अवता कहमयण्डंमि चेव वसभरणा मह ममागमो। माहित्रो से विष्जालम्भवुत्तन्नो। ईमि विहसिजण भणियं च तेण । भो वयंम, न अचहा संवरियवयणं । विलामवरविष्वासंपत्तोत्री
१) नगर निरमो।
Dom.. B trauspusts पि.ते। ३ Bails