________________
___ समगइच्चकहा .
[संक्षेपे ३२१
अन्नं माहेमि अहं पञ्चयजणयं तु मव्वमत्ताणं ।
वित्तं वणियाणं अञ्चन्तविरुद्धयं मोम ॥ ने हेण पत्रोसेण य भिन्नं काऊण एत्थ पणिहाणं ।
जह तं भन्नुपर्दयं निहणगयं तं निमामेहि ॥ अत्थि दह मलयविमए कलियारसिवं नाम मन्निवेमो। ५ तत्थ मविसत्रो नाम गाहावई । तस्म नामत्रो वि श्रमणमा मोहा नाम भारिया। मो पुण दमौमे जौवियात्रो वि दृट्टयरो। ताणं चं परोपरं वित्रीयदसणे बहु मन्नन्ताणमदक्वन्तो कोदू कालो। पन्ना य ायमिथं तेणं मोहगपूरयं कामियं पडणं । जायानिव्वेयत्रो आगन्तणं "मा मम ।। जअन्तरंमि वि एमा भारिया हवेज्ज' त्ति काऊण पणिहाणं विमुक्को अप्पा, मत्रो य मो। मुणिो य एम वुत्तन्तो भारियाए । गहिया मोएणं । आगया इमं पडणं । भत्तारमिपोहो कत्रो तौए पणिही 'जम्मन्तरंमि वि मो चेव मे भत्ता भवेच्न' त्ति । विमुक्को अप्पा, मया य मा। परोपर- १५ विरोहयो य तक्रमि, न संपन्ना तेमि मणोरहा ॥ ता किं एदूण जत्तिविरहियविसपण पणुटाणेणं। कहं कया वा पिययमाए वित्रोत्रो मंजारो ति। ता प्राचिरक एयं । तत्रो मए 'सन्दरं भणड' ति चिन्तिऊण माहिलो अयगर
RAC'चित्तं. BD बत ४C निगह।
.INE भन। RACEसभिलषो। Daddभषियं तेष. Bi. marg.