SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ३३२] पञ्चमो भवो। २६९ बुत्तन्तो। तयदिथहो य इमम्म वत्तम। विबाहरेण भणियं । केदूरे वत्तं ति । मए भणियं । अस्थि दो दसहि जोयणेहिं । विजाहरण भणियं। जद एवं, ता अलं विमाएण; न विवना ते पिययमा। मए भणियं। कहं विय । तेण । भणियं । सुण । अस्थि पणेयविनाहरनरिन्दमलिमणिप्प भाविमरविकृरियपायपौढो चक्कसेणो नाम विजाहरवई । पारद्धं च तेण अपडिहयचक्काए महाविजाए माहणं । दवालममामिया मे कया पुब्वमेवा। तो अडयाम्लोमा. जोयणं काऊण खेत्तसद्धि मन्वसत्ताणं दाऊणमभयदाणं १. 'मत्तरत्तं जाव रखियव्वा दह महापयत्तेणं हिम' ति निरूविऊण नियमरोरझए विज्जाहरे पहाणमिद्धिनिमित्तं एगागौ चेत्र गहिऊण फलिहमणिवलयं पविट्ठो मिद्धिनिलयाभिडाणं मलयगिरिग्रहं ति। पारद्धो तेण मत्तलरिकत्रो मन्तजावो । पुराणि य से ममं पणदूमणोरहेहिं अजेव मत्त ५५ राइंदियाई, भविम्मद य सए मामिणो विन्जामिद्धौ । अत्रो अवगच्छामि, एहहमेत्तखेतमज्मगया न विवना ते पिययमा ; जत्रो उज्जत्ता मामिकन्ने विजाहरा ॥ तत्रो मए चिन्नियं । एवमेयं जत्तिमंगयं 'च। अनहा कहं पडरयणपाउया केवलपडरयणगमणं, कहं वा तकरणोवभुत्तए नहा मण्डलि२ • करणं अयगरम्स ति। चिन्तिऊण भणित्रो विजाहरो। १ BD सौसा। PACE निययः। Doni
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy