________________
३६१
३२१]
पञ्चमो भवो। एत्य कारणं; माहेहि ताव, जर अकरणीयं न हो। मए भणियं। किं नाम परोवयारमिरयम दोमवजिणो विश्वपाणिधाम सम्बणस्मावि प्रकरणेयं। ता सुण्ड भहो । पिययमाविचोथवावायणब्जयस्म माहियं मे रिमिणा इमं । मणोरहापूरयं कामियं पडणं । तत्रो 'जन्मन्तरंमि वि पिय
यमाजोत्रो हवेन' त्ति काजण पणिहाणं विमुको अप्पा । एयं मे एत्य कारणं ति। तत्रो ईमि विहमिऊण भणियं विनाहरेण । अहो ण खलु नत्यि दुकरं मिणेहस्म ।
मिणेहो हि नाम मूलं मव्वदकाणं निवामो अविवेयरम ।" अग्गला निवुईए बन्धवो कुगहवामस्म परिवको कुमलजोयाणं
देसत्रो संसाराडवौए वच्छलो अमवववसायस्म । एएण अभिभृया पाणिणो न गणन्ति प्रायदं, न जोयन्ति कामोदय, न सेवन्ति धनं, न पेच्छन्ति परमत्थं, महालोपत्ररगया विध केसरिणो ममत्या विमौयन्ति ति । मविमत्रो एम एवं पावो, ।। किमङ्ग पुण अविमत्रो। ता परिचय इमं पविमयमिणेहं ।
पालोएहि विवेयदीवासोएण निनामिजण मोहतिमिरं, कई विचित्तकम्मपरिणामवमयाणं जीवाणं पडणाणहावो एगा गई ममागमो वा। तहा कम्पपरिणदभावे य किं दमिणा
मरम्भेण । अहिलमियमाहगोवामी वि य न दाणमौलतवे ., मोक्षण एत्य दिट्टो परमत्यपेकाहिं ति।
PACE . om. भहो।
. BDE बामिय।
E com