SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ३६१ ३२१] पञ्चमो भवो। एत्य कारणं; माहेहि ताव, जर अकरणीयं न हो। मए भणियं। किं नाम परोवयारमिरयम दोमवजिणो विश्वपाणिधाम सम्बणस्मावि प्रकरणेयं। ता सुण्ड भहो । पिययमाविचोथवावायणब्जयस्म माहियं मे रिमिणा इमं । मणोरहापूरयं कामियं पडणं । तत्रो 'जन्मन्तरंमि वि पिय यमाजोत्रो हवेन' त्ति काजण पणिहाणं विमुको अप्पा । एयं मे एत्य कारणं ति। तत्रो ईमि विहमिऊण भणियं विनाहरेण । अहो ण खलु नत्यि दुकरं मिणेहस्म । मिणेहो हि नाम मूलं मव्वदकाणं निवामो अविवेयरम ।" अग्गला निवुईए बन्धवो कुगहवामस्म परिवको कुमलजोयाणं देसत्रो संसाराडवौए वच्छलो अमवववसायस्म । एएण अभिभृया पाणिणो न गणन्ति प्रायदं, न जोयन्ति कामोदय, न सेवन्ति धनं, न पेच्छन्ति परमत्थं, महालोपत्ररगया विध केसरिणो ममत्या विमौयन्ति ति । मविमत्रो एम एवं पावो, ।। किमङ्ग पुण अविमत्रो। ता परिचय इमं पविमयमिणेहं । पालोएहि विवेयदीवासोएण निनामिजण मोहतिमिरं, कई विचित्तकम्मपरिणामवमयाणं जीवाणं पडणाणहावो एगा गई ममागमो वा। तहा कम्पपरिणदभावे य किं दमिणा मरम्भेण । अहिलमियमाहगोवामी वि य न दाणमौलतवे ., मोक्षण एत्य दिट्टो परमत्यपेकाहिं ति। PACE . om. भहो। . BDE बामिय। E com
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy