________________
३६०
___समराइचकहा।
[संक्षेपे -३११
एवमेयं ; तहावि न मनोमि पिययमाविरहणलणजालावलोपरियरित्रो खणे खणे मरणाररित्तं दुकमणुविउं । ता अवस्म मरणुजयस्म प्राचिक भयवं, केण उण वारण
याणिं चेव मे खोयन्तरगयाए वि पिययमाए संजोगो हवेन ति। तेण भणियं । जद् एवं, ता सुण। अस्थि । रहेव मलयपव्वए मणोरहापूरयं' नाम मिहरं। तं च किन कामियं पडणं। ता एयमारुहिय काऊण जहोचियं पणिहाणं पाविहिमि ममौहियं ति । तत्रो मए पणमिऊण चलणजुयलं पुचित्रो इसौ। भयवं, कहिं पुण तमुद्देमं मणोरहापूरयं ति। दंमियमणेण। पयट्टो अयं, पत्तो तयदियहे। १० पारूढो मप्परिमाहिमाणं व तुङ्गं मिहरं । 'जन्मन्तरे वि तौए समागमो हवेज' त्ति भणिय को पणिही, विमुक्को अप्पा । 'अहो पमानो' ति भणमाणेण गयणयलचारिण धुव्वन्तचौणंसुएणं वामपामनिमियामिणा संभमोवयणवियलियमुण्डमालेण चन्दाणगारिणा अञ्चन्तसोमदंमणेण ।। पडिछित्रो विज्जाहरेण, नौत्रो महावसौयलं चन्दकन्तमणिमणाहं चन्दणालयाहरयं। समामामिऊण भणियो य तेण । भो महासत्त, किं पुण ते पणनमरिमागिदपिसुणियमहापुरिमभावम्म इमं ईद इयरपुरिमाणरूवं चेट्ठियं, किंवा
१) परियची .BD पस। ३ ।। •पूरणं। ४ ।) कामौयं । ५) मे। | ails य! •ACE: मावमिवोतंग । ८ } adds मह। 0 निसिया।। १. D adds ति।