________________
३१.]
पञ्चमो भवो।
थागएणं । तत्रो ' को पुण एसो सप्पुरिमनिन्दियं मग्गं पवनद, किं वा से ववसायकारणं पुच्छिऊण निवारेमि एवं' ति चिन्तिऊण पयट्टो तरियतरियं, भाव मुक्को तए अप्पा । तो 'मा माहमं मा माहम' ति भणमाणो तुरिययरं । ५ धावित्रो पत्तो य नग्गोहसमौवं । एत्थन्तरंमि तुट्टो ते
पासो। निवडियो धरणिवढे । 'तो य मित्तो मए कमण्डलुपाणिएण, लडुचेयर्ण' मुणिऊण परामुटुं च ते अङ्ग। एयं मे ववमियं ति। ता श्राविक धामौलं, कि पुण दमम्म ववमायस्म कारणं । तत्रो मविजिएणं अंपियं १. मए । भयवं, अलं मे ववमायकारणेणं । तेण भणियं । वच्छ,
प्रलं ते लज्जाए। मव्यम्म जणणिभूत्रो तवम्मिजणो हो । अमुणियवुत्तन्तो य किमहं भवामि ति। ता प्राचिका भवं । तत्रो मए 'कारणवच्छलो माणणौत्री गिहिणो
जदूजणे' ति चिन्तिकण माहित्रो मेयवियानिग्गमणादो १५ उक्कलम्बणावमाणो निययवुत्तन्तो। भणियं च तेण । वच्छ, ईमो एम मंमारो। एत्थ खस्न मरयजलहरममं जीवियं, कुसुमियतम्ममाश्रो रिड्डौथो, समिणोवभोयमरिमा विमयभोगा, विश्रोयावमाणाई पियजणममागमाई। ता परिचय
दमं ववमायं ति। न परिचत्तपाणो वि जौवो अकाऊण २. कुमलमंचयं ममौहियं मंपावेद ति। मए भणियं। भयवं,
1 D om. तो या
• BD मौसया।
add च ।