SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ३१.] पञ्चमो भवो। थागएणं । तत्रो ' को पुण एसो सप्पुरिमनिन्दियं मग्गं पवनद, किं वा से ववसायकारणं पुच्छिऊण निवारेमि एवं' ति चिन्तिऊण पयट्टो तरियतरियं, भाव मुक्को तए अप्पा । तो 'मा माहमं मा माहम' ति भणमाणो तुरिययरं । ५ धावित्रो पत्तो य नग्गोहसमौवं । एत्थन्तरंमि तुट्टो ते पासो। निवडियो धरणिवढे । 'तो य मित्तो मए कमण्डलुपाणिएण, लडुचेयर्ण' मुणिऊण परामुटुं च ते अङ्ग। एयं मे ववमियं ति। ता श्राविक धामौलं, कि पुण दमम्म ववमायस्म कारणं । तत्रो मविजिएणं अंपियं १. मए । भयवं, अलं मे ववमायकारणेणं । तेण भणियं । वच्छ, प्रलं ते लज्जाए। मव्यम्म जणणिभूत्रो तवम्मिजणो हो । अमुणियवुत्तन्तो य किमहं भवामि ति। ता प्राचिका भवं । तत्रो मए 'कारणवच्छलो माणणौत्री गिहिणो जदूजणे' ति चिन्तिकण माहित्रो मेयवियानिग्गमणादो १५ उक्कलम्बणावमाणो निययवुत्तन्तो। भणियं च तेण । वच्छ, ईमो एम मंमारो। एत्थ खस्न मरयजलहरममं जीवियं, कुसुमियतम्ममाश्रो रिड्डौथो, समिणोवभोयमरिमा विमयभोगा, विश्रोयावमाणाई पियजणममागमाई। ता परिचय दमं ववमायं ति। न परिचत्तपाणो वि जौवो अकाऊण २. कुमलमंचयं ममौहियं मंपावेद ति। मए भणियं। भयवं, 1 D om. तो या • BD मौसया। add च ।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy