________________
३५
समराइचकहा।
[संक्षेपे २८६
कथावराहो विय कुपुरिमो मंकुडित्रो अयगरो। चिन्तियं मए। मयस्स वि पिययमासमागमो दुल्लहो ति। तत्रो "कई प्रकुवित्रो ममं गहेऊणं एसो गमिस्मद' ति बाहो उत्तिमङ्गभाए अयगरो। भयकायरेणं च तेण निग्गिलियो नयणमोहणो पडो, श्राबद्धा मण्डली, निमामित्रो फणाभोत्रो। । तत्रो पिययमागत्तमङ्गबहमाणेण गहिरो पडो, विदूलो वच्छार ले। चिन्तियं च मए। एयं चेव नयणमोहणं हियए दाऊण उक्कलम्बणेण वावाएमि अत्ताणयं ति । गत्रो नग्गोहममौवं, जत्य पिययमा पसत्ता आमि। निबद्धो पामत्रो, माहागएणं च निमिया मिरोहरा, विमुक्को. अप्पा, निरुद्धो १० कण्ठदेसो। तत्रो भमियं विय काणणेहिं, निवडियं विय नहङ्गणेणं, विणिग्गयाई नयणाई, अवमोइयं मरौरयं। अश्रो परमणचिकणैयं अणणभूयपुव्वं संमोहमणपत्तो न्हि। थेववेलाए य समिणए विय दिट्ठो मए कमण्डलुपाणिएण मम व गत्तमिवणवावडो रिसौ। ममागया चेयणा । चिन्तियं ।। । हमा, धरणिगो अहं, न विनो चेव मन्दपुलो ति । तो परामुझे मे अङ्गमिमिण। भणियो य मो मए । भयवं, किं नए ववमियं ति। तेण भणियं । मण । दिट्ठो तुमं प्रत्तवावायणलो मए दूरदेमवत्तिा कुसुममामिहे
१ AC कृषिरण चिय कई मामा कृषिषो मसिसर । . B बिसिप, D निषित।