________________
२६६]
पञ्चमो भवो।
३५०
चिन्तियं । नूणं नथि चेव दा देवी। प्रबहा दट्टण मं कई न पढेर, कहं वा न वाहरद ति। तत्रो परामुट्ठो मत्थरो, नोवशद्धा च देवौ। तत्रो त्रामयिं मे हियएणं, फरियं वामलोयणेणं, निवडियं च मे इत्यात्रो पयत्तगहियं • पि मोययं नलिणिवत्तं। विसायपराहौणो विय वुलवयण
तरलच्छ 'देवि देवि' ति पमाणो पत्तो गवेसिङ । वालयाथलीए व उवलद्धा अयगरघमणी। वेवमाणहियो पयट्टो तयणुमारेणं । दिट्ठो य तरुवरगहणे अदकमणदेहलवी विणिन्तनयणविममिहाजालभासरो नयणमोहणपडगमणवावडो • महाकात्रो अयगरो त्ति । न च दट्टण चिन्नियं मए । हौ वावाच्या देवौ। तत्रो न जाणियं मए, किं दिवमो किं रत्तौ किं उपहं कि मौयं किं मुई कि दवं किं जसवो किं वमणं किं नौवियं किं मरणं किं गत्री किं ठिो ति : केवलमणाचिकणेयं श्रवत्यन्तरं पाविजण मुच्छागिमौलिय1५ नयणो निवडिको धरणिवढे, विउत्तामवो विय ठिो कंचि कार्य। जलहिमास्यममागमेणं च लद्धा चेयण । चिनियं मए। जाव एम प्रयगरो न देमन्तरमुवगकर, नाव चेव इमिणा पत्ताणयं सवावेमि। मयम्म वि बहुमत्रो व मे देवीममागमो ति। गो प्रयगरममौवं। मो य मं दहण
॥ पयसा.
. | मगो, ( बीपी, बरमा
MB विनादेमि