________________
३५६
समराइचकहा।
[मंक्षेपे २८३
परबन्ता काई वेशा। तौए भणियं । अब उत्त, तिमाभिभूय न्हि । मए भणियं । देवि, दो नाइदूरंमि चेव महन्तं मरवरं । ता एहि, गच्छन्ह । पयट्टा विस्लामवई । समागया घेवं भूमिभागं । तत्रो गल्ययाए नियम्बरम 'खौणयाए ममुहतरणेणं सोमालयाए देहरम वौमत्थयाए मम मनिहाणेणं । भिणियं च पाए 'न मणमि चंक्वमि'। तत्रो मए भणियं। देवि, चिट्ठाहि ताव तमं नग्गोहपायवसमौवे, जाव मंपाडेमि देवीए नलिणिपत्तेणमुदयं ति । तौए भणियं । न मे तूह वयणदसणतण्हात्रो बाहए मखिलतण्हा। मए भणियं । देवि, धौरा होहि; भागो चेव अहयं ति। . कयं च से पल्लवमयणिज्नं । ममपित्रो नयणमोहणणे पडो । भणिया य एमा। देवि, बहुपञ्चवायं अरलं, पत्रो एय"पच्छाइयमरौराए चिट्ठियवं, जाव प्रहमागच्छामि त्ति । अबङमयं पि हियएण अपडिकूलयाए पडिस्मयं तौए । "पहं गत्रो मरवरं। गरियमुयगं नारङ्गफलाणि य । पयहो ।" पविहेणं, ममागो तमुहेमं । भणिया य एमा। देवि, मुच नयणमोहणं 'पडयं, गेहाहि उदगं ति। जाव न वारर ति, तो मए भणियं । देवि सं परिक्षामेणं, मुच नयणमोहणं पड़यं । तहावि न वाहरर । तो मए
। 'विगया। .: चित्र
B पडणं, माय
२। ममकर चंमि। ५ ।। पहारण।
:: प।
m.