SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ २७४) पञ्चमो भवो। पिययममरिमं हमि दट्टणं हरिमित्रो ममणियर । मुणिऊण य अवं तं नियत्तए नवर सविमायं ॥ मरणावेमियचित्तो पनलियं हुयवहं व कमलवणं । 'पदूमा मुणालखण्डं विमं व मो पेच्छा पुरषो । विपद पवणायम्पियकमसर उस्कडियपिचरच्छायं । विरहाणलपज्जभियं व मणहरं पेणकलावं ॥ मिउपवणपहबावियतमिणतरङ्गच्छन्नन्तमिमिरेहिं । मिचन्तो मुछिन्नड विवमो जलमौयरेहिं पि॥ बौदजन्तो य पुणो नलिणौपत्तेहि चेयणं सहर । दट्टण नियं कायं जलंमि परित्रोममुबहद ॥ तं पेच्छिऊण मनं जाया चिन्ता कहम एमो वि। पियविपत्रीयदषिो विहिणा विडिब्जद वरात्रो ॥ तेणेयपण्डिया परिहरनि पेम पहिं बिलगयं न । जाणन्ति जेणा पियविष्यत्रोयविमवयमाहप्पं ॥ इय जा चिन्तेमि अहं ताव य कलहंमत्रो विहिवमेण । पत्तो परिभ्रमन्तो मरणि एकं मरहम ॥ प्रमणिभयविप्पणटा वियड भमिऊण मरवरं नत्य । कुवलयकाया ठिया दिट्ठा कनकमिया तेण ॥ विरहपरिदम्बलङ्गी अममत्या कृउ पि मोएण । दट्टण य तं हंसो धणियं परित्रोममावत्रो । कोमल। ..ICE 1. नियय
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy