SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ३५२ समराइचकहा। [संक्षेपे २६९ य तेण निडिनो संसारविमाले मायरे। समासाद्यं च 'पुबभित्रयोहित्यमन्तियं फलइयं । लपित्रो जीवियसेमयाए पञ्चरत्तेणं जलनिहो पत्तो मलयकून, उत्तिको जलनिहोत्रो। चिन्तियं मए। पह किं पुण मत्थवाहपुत्तमम मम गवायणपत्रोवणं । नूणं विलामवरलोहो। ता मूढो खु मो । वाणियत्रो प्रणभित्रो विलामवदचित्तस्म । न खल्नु मा मम वित्रोण पाणे धारेड, विनायं पडसंभमेण । 'विणा य तौए किं कज्जं मे निष्फलेण पाणमंधारणेणं । ता वावाएमि पत्ताणयं नि। चिन्तिऊण निज्मादयात्रो दिमाश्रो, दिट्ठो य नाइदूरमि चेव चलठिो नौवपायवो। तत्रो निम्बावेमि . "पिययमाविरहमंतावियं अप्पाणथं ति चिन्तिऊण पवट्टो नौवपायवममौवं । दिहं च नाइदूरंमि चैव तौरतरुसण्डमण्डियं वियमियकमसमंघायभंकायमज्मभायं इसन्तं विय कुमुयगणेहि पुलोपन्नं विय कमणप्पासवियामेहिं क्यन्तं विय चकवायकूरएहिं गायनं विय मुस्यमयररुएहिं नच्चमाणं ।" विय सन्तबौरहत्येहि कमलरयपिचरजलं महामरं । दिट्ठो य तत्य एको कलहंमो कवि पिययमारहियो । पियदायारहित्रो पुण रमेहि सिजेहि विनायो । अवलं एर ददिमि 'एगागौ तरलतारयं खित्रो। करणं च कूभिजणं खणमेनं निलो ठार ॥ १. १॥ अनियं। पर। Dadd नना। ५ AB बाबारमि। Bom. CA inserts एकसंबसेष। BD बा CACE पिन E पनाम।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy