________________
२६६]
पक्षमो भवो।
३५१
कवि' दियहा। एत्यन्तरंमि ममागया गालवाहिया निजामया। दिट्ठा य ते मए। भपियं च तेहिं। भो महापुरिम, महाकडावामिण माणुदेवसत्यवाहेण मलयविमयपत्थिएणं दट्टण भित्रपोयद्धयं पेमिया अन्हे । ता एहि . ' गचन्ह । तत्रो मए भणियं । भद्दा, जायादुरो अहं।
तेहिं भणियं। न दोमो मो, मा वि पयहउ ति। तत्रो पापुचिऊण तावमजणं अगम्यमाणो य तेणं गत्रो जलमिहितडं । पणमिऊण तावसे जायादरो' आरूढो गाल
वाहियं । पत्तो य जाणवत्तं बहमचित्रो य मत्यवाहपुत्तेण । १. तो मए 'दत्थियामहावी घोरयाए महोयहिम्म "पढम
मिलियाए "विभमेण मा से पमानो पडरयणमि भविस्मार' त्ति चिन्तिऊण गहियं पडरयामपणा। अरबमा कावि वामरा। अबया व जामावसेसाए रयणौए पामवणनिमित्त
उटिनो अहं मत्यवाहपुत्तो थ। प्रत्यारंमि विनिमय १५ मत्थवाहपुत्तेण । इमं ईइस इत्थियारयणं, मम्वावराहकार
च मवरौ: दलहो य रमो अवमरो। ता घनिजण महोयहिमि एयं बनौकरेमि मयणमञ्चमं इत्यौरयणं नि मंपारेमि जहाममौहियं । 'हियए ववत्याविय भणियं च तेण 'यसु तुम' ति। ठिो अहं जाणवत्तनिव्हए, पेषित्रो
PACE करवय। PACE Tोचो। ॥ पवनो। • ACE बुधियार। BD मा विजयन पारय भविसर। (Bसंपशारिरवियर भपिता