________________
३५०
समराइचकहा।
[संक्षेपे २५६
विप्पणम्भेमि एयं' ति। ममीवमंठिएणं चेव अपेच्छमाणैए पाउरो पडो। पुलोद्यं च तौए, न दिट्ठो अहं। तत्रो असंभवेण गमणवियप्पस्म 'हा अजउत्तरे ति भणमाणे निवडिया धरणिवढे। तो मए 'हा किमेयमणुचिट्टिय' ति चिन्तिजण मोत्तूण तं पडं कुमुथालयाभिहाणाम्रो विहंग- । 'गमण कुलहरात्री घेत्तूण 'भिसिणीपत्तं मौविजण निच्छिदं पुडयं तं मलिलपुलं कारिय समागो' हुलियं । परिमित्ता व जलेणा ममामामिया प्रमा। भणियं च तौए 'अनउत्त, किमेयं' ति। मए भणियं 'किं तयं'। तौए भणियं । एहिं चेव न दिट्ठो मए तुमं ति, एहिं चेव दिट्ठो तुम ; ता १० किमेयं ति । मए भणियं 'न-याणामो' ति । तौए भणियं । हा कहं न-याणामि । ममुप्पन मे महामं, ता माहेहि परमत्यं ति। तत्रो मए 'कायराणि रत्थियाहिययाणि, मा प्रबहा मभावामर' ति चिन्तिऊण माहिलो पडरयणवुत्तन्तो। विवामित्रो य तौए, उवल पच्चयाए व गहिरो पडो॥ ५
एवं च बङ्माणणुरायाण प्रान्तो कोइ कालो। जाया य मे चिन्ता गच्छामो सएम' । माहियं विलासईए। भणियं च तौए। अजउत्त, जं वो रोयर ति। पुछिया नावमी। अणमयं तौए। कत्रो भित्रपोयत्रो। गया
1 D निरहं। १C twice. . BD ... CE: • ..ACE भिषो.। ACE सलि पुषषमाया। ACE बिता पाथिरके।
• BE रिदियो।